Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________ -बाचार्यविजयामृतसूरीश्वरकृतायां विदिनोदिन्या पश्चमः सर्गः / वा / फलेग्रहिः-फलं लाभं प्रयोजनं प्रसवं वा गृहातीति, फलेपहिः / शान्तिजिनोदितागम:शान्तिः शान्तिनाथश्चासौ जिनो-जिनेश्वरः शान्तिजिनस्तेन उदित अदिष्टः प्रतिपादित इति यावत्, आगमः द्वादशाङ्गीरूपस्तथा / प्रमोदजन्यात्-प्रमोदात्सम्मदाजन्यं जनितं प्रमोदजन्यं तस्मात्तथा, षष्ठ्यर्थे पञ्चमी, तथा च प्रमादजन्यस्येत्यर्थः / तस्य-प्राप्तस्रवणस्य, द्रुतस्येति यावत् / नृपाश्रणः-नन् जनान् पान्ति-रक्षन्तीति, नृपाः प्रवरनरास्तेषामश्रु नेत्रजलम् , नृपाशु तस्य तथा / सेकात्-सेचनतः / बुबुधे-प्रबुद्धः, विकस्वरोऽभूदिति यावत् // 56 // दानमदादमदादमदान्ते-दर्दीनदयालुतयाऽवनिपालः / शस्यतमे पारसंस्मृतशान्ते-नाम्नि च विस्फुरिते श्रुतियोग्ये // 57 // अन्वयः-श्रुतियोग्ये, परिसंस्मृतशान्तेः, विस्फुरिते, च, शस्यतमे, नाम्नि, (श्रुते सति) अवनिपाला, दीनदयालुतया, दमदान्तेः, अमदात् , दानम् , अदात् // 57 // वृत्तिः- प्रतियोग्य-श्रवणमनोहरे, श्रवणावच्छेदेन आत्मन्यानन्दसमुत्पादनशालिनीति यावत् / परिसंस्मृतशान्तेः-परिसर्वतोभावेन संस्मृतं श्लाधितं प्रशंसितम् इति यावत्, परिसंस्मृतं स चासौ शान्तिः / शान्तिनाथस्य तथा / विस्फुरिते-विस्फुरणशीले / च-पुनः / शस्यतमेप्रशंसनीये / नाम्नि-अभिधाने / श्रते--सतीति शेषः / जनैः-शान्तिनाथस्य नामोच्चारणे विहिते राजादिभिश्च समाकणिते सतीतिभावः / अवनिपाल:-पृथिवीपतिरिति यावत् / दीनदयालुतयादीनेषु-दुविधेषुदरिद्रेष्विति यावत्, दयालुः कृपाशीलो दीनदयालुस्तस्य भावो दीनदयालुता, तया * * तथा / दमदान्ते- दम इन्द्रियनिग्रह श्वदान्तिस्तपः क्लेशसहिष्णुता दमदान्तिस्तस्यास्तथा, 'जातावेक वचनम्' यद्वा-दमस्येन्द्रियनिग्रहादेर्दान्तिः सहष्णुता दमदान्तिस्तस्यास्तथा / अमदाव-न मदो गर्वोऽमदो गर्वाभावस्तस्मात्तथा / दानम्-वितरणम् / अदात-अकरोत् / अथात्र-दानस्य दाधात्वर्थदाननिरूपितकर्मत्वाभावात् कथं दानमदात् “इति प्रयोग इति चेत-अत्रोच्यते रसाः प्रतीयन्ते" "ओदनं पचतीतिवदौपचारिकत्वात्, रसस्य ज्ञानरूपत्वाव तद्विषयकप्रतीतिर्न भवितुमर्हति इति प्रतीयन्ते इत्यस्य क्रियन्ते इत्यर्थस्तथा च-रसात्मकप्रतीतयः क्रियन्ते इति,यथा यथा वा तण्डुलाना पाकेनैव निष्पन्नस्य ओदनस्य पच्धात्वर्थनिरूपितकात्वाभावातपचतीत्यस्य निवर्तयतोत्यर्थस्तथात्रापि-अदादित्यस्य अकरोदित्यर्थकल्पने वाधाभावः / / 57 // शेवपदस्य पदव्यवबुद्धा, दुर्णयवर्णितिरेव निषिद्धा / रूपमदर्शि धृतोऽसि यदर्थ, चेतसि तत् त्वमिहासि स कर्ता // 5 //

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388