Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 319
________________ 30. ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्र सदाऽऽदिनाथार्चनिकादिनादिना-गमे समेता स धनं जनोऽर्जनः / मृषा कषायानपि मा कृथा वृथा, भवेदमीभिः कमलोदयः कियान् // 8 // अन्वयः-सदा, आदिनाथाचनिकादिना, दिनागमे, अर्जनः, धनम् , समेता, सः, (त्वम् ) जनः, मृषा, कषायान् , अपि, वृथा, मा, कृथाः, अमीभिः, कमलोदयः, कियान् , भवेत् // 8 // वृत्तिः-सदा-सर्वदा / आदिनाथार्च निकादिना-आदिनाथस्य युगादिदेवस्य / ऋषभस्वामिनः प्रथमतीर्थकृतः अर्चनिका-पूजनिका, पूजेति यावत् -आदिनाथार्च निका, सा आदि प्रधानं यस्य तत् , आदिनाथार्च निकादि तेन तथा, श्रीमदादीश्वरपूजनादिनेति भावः / दिनागमे-दिनस्य दिवसस्य आगम आगमनम् , दिनागमस्तस्मिंस्तथा / शुभदिने-समागमने ते सतीति भावः / . अर्जनैः-उपार्जनैः / कृत्वेति शेषः / धनम्-ऐश्वर्यम् सम्पत्तिमिति यावत् / समेता-प्राप्ता / सःप्रसिद्धः / (त्वम्-त्वल्लक्षणः) जनः-लोकः / मृषा-मिथ्याभूतान् / कषायान्-क्रोधलोभादीन् / अपि-सम्भावनायाम् / वृथा-व्यर्थम् , निष्फलमिति यावत् / मा कथा:-नैव कुरु / यत इति शेषः / अमीभिः-कषायैः / कमलोदयः-कमलाया लक्ष्म्या उदयः प्राप्तिः कमलोदयः / कियान-किं परिमाणमस्येति कियान् , कियत्परिमाणक इति यावत् / यथोदकवृद्धयर्थ समुद्रेण हिमकणा नाद्रियन्ते तथा लक्ष्मीवृद्धयर्थ कषाया नादरणीया इति भावः // 8 // न केवलं प्राणिवधो वधो मम-प्रसक्तिभाजैकवपुष्मतीहितः। तदाश्रयोन्याङ्गिजिघांसयाशयः, कृतः क्षयायैव स नारकाश्रये // 9 // अन्वयः--नारकाश्रये, एकवपुष्मति, वधः, केवलम् , प्राणिवधः, न, तदाश्रयान्याङ्गिजिघांसया, मम-प्रसक्तिभाजा, इहितः, (अत एव) कृतः, सः, आशयः, क्षयाय, एव, (भवेत् ) // 9 // - वृत्तिः-नारकाश्रये-नारको नरक आश्रयः आधारो यस्य स नारकाश्रयस्तस्मिंस्तथा / एकवपुष्मति-एकश्च तद् वपुः शरीरम् एकवपुस्तदाश्रयत्वेनास्त्यस्येत्येकवपुस्मात् तस्मिंस्तथा, एकजीवे इत्यर्थः / वधः-हननम् हिंसेति यावत् / केवलम्-मात्रम् / प्राणिवधः-जीवहिंसा / न-नहि / तदाश्रयान्याङ्गिजिघांसया-अन्ये-अपरे च ते अङ्गिनो जीवा अन्याङ्गिनः,तदाश्रया नारकाश्रयाश्च तेऽन्याङ्गिनस्तदाश्रयान्याङ्गिनस्तेषां जिघांसा हननेच्छा तदाश्रयान्यानिजिघांसा तया तथा। ममासक्तिभाजा-ममो ममत्वम्, ममतेति यावत् ममशब्दोऽदन्तः,अममनिर्ममादिवत् , तत्र प्रसक्तिः प्राप्तिरासक्तिरिति यावत् / ममप्रसक्तिस्वां भजते इति ममप्रसक्तिभाक् तेन तथा। रागिणा-जनेनेत्यर्थः / ईहित:-चेष्टितः, अत एव / कृतः

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388