Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________ -आचार्य विजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां पञ्चमः सर्गः / [ 307 वृत्तिः--गणेश्वरैः-गणाधीशैःषट्त्रिंशद्गणधरैरिति यावत् / इति-अनेन प्रकारेण / ईदृशैः-इमानीव दृश्यन्ते इतीदृशानि तैस्तथा / वाङ्मयैः-वाच एव वाङ्मयानि तैस्तथा, वचनकदम्बकैरिति यावत् / द्वादशाङ्गोरूपवाग्वैभवैरिति / तम्-प्रसिद्धम् / पूर्वगणम्-चतुर्दशपूर्वसमुदयम् / विरचय्य-विशेषेण रचयित्वा, निर्मायेत्यर्थः / अष्टशतीमित:-अष्टशत्या मितः परिच्छिन्नस्तथा / मुमुक्षुवर्ग:-मोक्तुमिच्छतीति मुमुक्षति, मुमुक्षतीति मुमुक्षुस्तस्य वर्गः समूहस्तथा मुनिपरिकर इति यावत् / पटूकृतः-अपटुरविद्वान् विद्वान सम्पद्यते तथा कृतः पटूकृतः, पण्डितीकृत इत्यर्थः / स्थितः-अतिष्ठत् / यः-यादृशो गणः / स्वयम्-आत्मना / अर्हता-जिनेश्वरेण / तपोभरे-तपस्याऽऽधिक्ये / ईरितः-प्ररितः / भगवतः श्रीशान्तिनाथस्य चतुर्दशपूर्विणां मुनीनामष्टशती व्यलसदिति // 21 // द्विलक्षयुक्ता नवतिः सहस्रकाः, सचित्रवैलक्ष्यकृपं नृपं खगः / समां गतो वाऽणुयतिः प्रतिष्ठित-श्चकार वाचा परमार्हत बहुम् // 22 // अन्वयः-विलक्षयुक्ताः, नवतिः, सहस्रकाः, (श्रावकाः) अणुयतिः, प्रतिष्ठितः, क्षमांगतः, खगः, वा, बहुम् , परमार्हतम् , नृपम् , वाचा, सचित्रवैलक्ष्यकृपम् , चकार // 22 // वृत्तिः-द्विलक्षयुक्ताः-लमद्वयविशिष्टाः / नवतिः सहस्रका:-नवतिसहस्राणि। अत्र सहस्राण्येव सहस्रकाः स्वार्थे कः / 'प्रकृतेर्लिङ्गवचने बाधन्ते स्वार्थिकाः क्वचित्' इति (लिङ्गा-१३५) वचनात्, 'क्वचित् स्वार्थिका अपि प्रत्ययाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते' इति भाष्योक्तेश्चात्र पुंस्त्वमनुसन्धेयमिति / (श्रावकाः-देशव्रतधारिणः / भगवतः शान्तिनाथस्य नवतिसहस्राधिकद्विलक्षमिता ये आसँस्ते / अत्र यथास्थितमुद्रितपाठखिलक्षयुक्ता इति वर्तते परं सोऽपपाठः, यत् शान्तिनाथ चरित्रे 'श्रीशान्तिजिननाथेन बोधितानामगारिणाम् , नवतिसहस्रायुक्ता जाता लक्षद्वयीवरा' 1530 / इति / ) अणुयतिः-अणुव्रतधारकः / प्रतिष्ठितः-लब्धप्रतिष्ठः / क्षमांगतः-भूतलमागतः / खगःखेचरः, विद्याधर इति यावत् / वा-समुच्चये / बहुम्-सातिशयम् / परमार्हतम्-प्रवरजैनम् / नृपम्-राजानम् / वाचा-बागविलासेन / सचित्रवैलक्ष्यकपम्-चित्रमाश्चर्यं च वैलक्ष्यं लज्जा च कृपा कारुण्यं च ताभिः सह वर्त्तते तं तथा, विस्मयवलक्ष्यदयान्वितमिति यावत् / चकारकृतवान् / / 22 / / उपासिकानां निवहस्त्रिलक्षभृत् , पुनः सहस्रत्रिनवत्यधिष्ठितः / दयासमुद्रे स तदाशये ऽतिथी-बभूव रत्नाकर एव केवलः // 23 //

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388