Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 331
________________ 312 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे कुशासनेनापि कुशासनेन ये, नयेऽनुरक्ता बहुविप्रयोगतः। निवृतिमेष्यन्ति परं दुरुत्तर-स्तरस्विभिर्मोहमहोदधिस्तु तैः // 31 // अन्वयः- कुशासनेन, ये, कुशासनेन, अपि, नये, अनुरक्ताः, बहुविप्रयोगतः, निवृत्तिम्, एष्यन्ति, तु, परम् , मोहमहोदधिः, तरस्विभिः, तैः, दुरुत्तरः // 31 // वृत्तिः-कुशासनेन-कुशानां दर्भाणामासनं विष्टरः कुशासनम्, दर्भमयविष्टर इत्यर्थः, तेन तथा उपलक्षिता इति शेषः / कुशासनशालिन इति यावत् / ये-यादृशा जनाः / कुशासनेनकुत्सितं शासनम् प्रवचनम् कुशासनम् तेन तथा / अपि-सम्भावनायामव्ययम् / नये-नयमार्गे / शास्र, नीतौ वा / अनुरक्ताः-अनुरागिणः / कदाचित् इति शेषः / बहुविप्रयोगतः-अतिवियोगतः। . बहूनां विप्राणां योगतो वा / निवृत्तिम्-वैराग्यम् / ऐष्यन्ति-लप्स्यन्ते / तु-किन्तुं / परमकेवलम् / मोहमहोदधिः-महान् विशालश्चासावुदधिः समुद्रः, महोदधिः, मोहोऽज्ञानं महोदधिरिवेति मोहमहोदधिः उपमेयं व्याघ्राद्यैः साम्यानुक्तौ” 3 / 11 102 / इत्यनेनोपमितसमासः / तरस्विभिः वेगवद्भिः / तै:-तादृशैः जनैरिति शेषः / दुरुत्तर:-दुःखेनोत्तरितुं पारयितुं योग्यो दुरुत्तरः अस्तीति शेषः // 31 // जिनस्य वप्रत्रितयाग्रनिष्ठया, जनोऽत्र निर्वाणिकया हृतेऽशिवे / इति स्तुते स्मातिमुदेष शोषित--स्त्वयैव मातः सुतशोकसागरः // 32 // अन्वयः—अत्र, जिनस्य, वप्रत्रितयाग्रनिष्ठया, निर्वाणिकया, अशिवे, हृते, एषः, जनः, (हे) माता, त्वया, एव, सुतशोकसागरः, शोषितः, इति, मुदा, स्तुते, स्म // 32 // वृत्तिः अत्र-अस्मिल्लोके / जिनस्य प्रभोः श्रीशान्थिनाथस्य / वप्रत्रितयाग्रनिष्ठयावप्राणां प्राकारपीठभुवाम् , त्रयम् , वप्रत्रयम् तस्य अग्रे निष्ठा स्थितिर्यस्याः सा वप्रत्रितयाग्रनिष्ठा तया तथा / 'वप्रोऽस्य पीठभूः' 4-46 / इत्यभि० चि० / निर्वाणिकया-देव्या / तन्नाम्न्या श्रीशान्तिनाथशासनधिष्ठात्र्या / अशिवे-अमङ्गले / हृते-अपनीते, विनाशिते इति यावत् / एषःसमीपतरवर्तितया दृश्यमान इत्यर्थः / 'समीपतरवर्ति चैतदो रूपम्" इत्यभियुक्तोक्तेः / जनः-लोकः / है' मातः!-हे जननि ! त्वया-भवत्या / एव-अवधारणार्थकमव्ययम् / सुतशोकसागर:शोकः खेदः, सागरः-समुद्र इवेति शोकसागरः, सुतस्य पुत्रस्य शोकसागरः सुतशोकसागरः /

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388