Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 335
________________ श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्र तवाश्रयादेव च शान्तिरप्यभूद्, भियां प्रदेशे जिन ! तत्तवालिके / वियोक्ष्यसेऽवल्लभयेति निर्गता-ऽक्षरालिरीत्याऽत्र कदाप्यटाटयते // 39 // अन्वयः--जिन !, तव, आश्रयात् , एव, च, प्रदेशे, भियाम् , अपि, शान्तिः, अभूत् , तत्, अत्र, तव, अलिके, अवल्लभया, ईत्या, वियोक्ष्यसे, इति, निर्गताक्षरालिः, कदापि, अटाटयते ? // 39 // वृत्तिः-जिन !--अर्हन् परमेश्वर ! तव-भवतः / आश्रयात-आश्रयणात् स्थितेरिति यावत्। एव--अवधारणार्थकमव्ययम् / भवदाश्रयेणैवेत्यर्थः / च--पुनः / प्रदेशे-भवदाश्रितप्रान्तभागे। सपादशतयोजनमितभूभाग इति यावत् / भियाम्--आतङ्कानाम् / भयानामिति यावत् / अपि--खलु / शान्तिः--शमनम् , व्यपगम इति यावत् / अभृत-अभवत् / तत्--तस्माद्धेतोः / अत्र--अस्मिन् / तब--.. भवतः / अलिके-भाले, ललाटे इति यावत् / अवल्लभया--अप्रियया / ईत्या--अतिवृष्ट्याद्युपद्रवैः / वियोक्ष्यसे-वियुक्तो भविष्यसि / इति-उक्तप्रकारा। निर्गताक्षरालिः--दुर्गताक्षरपंक्तिः / कदापि-- कस्मिंश्चिदपि काले इत्यर्थः / अटाटयते !--पुनःपुनरतिशयेन वाऽटति ! नैवेति भावः / यत्प्रभावात् क्षितौ भीतीनामपि क्षितिर्भवति तद्भाले ईत्यात्वं वियोक्ष्यसे इत्यक्षरपंक्तिरपार्थिकैवेति भावः // 39 // गुरुत्वभावात् शुचिशास्त्रसम्भवात्, सुरार्चितत्वादतिपुण्यभूभवात् / / अदीदिपत् तीर्थकृदित्यसौ विभो-लिपिर्ललाटन्तपनिष्ठुराक्षरा // 40 // अन्वयः-गुरुत्वभावाद् , शुचिशास्त्रसम्भवात् , सुरार्चितत्वात् , अतिपुण्यभूभवात् , असो, तीर्थकृत् , इति, विभोः, ललाटन्तपनिष्ठुराक्षरा, लिपिः, अदीदिपत् // 40 // ___ वृत्तिः-गुरुत्वभावात-गुरोर्महतो भावो गुरुत्वम् गरिमेति यावत् , स एव भावो गुरुत्वभावस्तस्मात्तथा / शुचिशास्त्रसम्भवात्-शुचि पवित्रं शास्त्रमागमादि तस्य सम्भव उत्पत्तिः शुचिशामसम्भवस्तस्मात्तथा / सुरार्चित्वात्-सुरैर्देवैरर्चितः पूजितः सुरार्चितस्तस्य भावः सुराचित्वम् तस्मात्तथा / अतिपुण्यभूभवात्-अतिपुण्या-अत्यन्तपवित्रा चासौ भूः पृथिवी स्थानं वा अतिपुण्यभूस्तत्र भवो जन्माऽतिपुण्यभूभवस्तस्मात्तथा / असो-अयम् / तीर्थकत-तीर्थङ्करः / इति-इतिहेतोः। विभोः-प्रभोः सकाशात् / ललाटन्तपनिष्ठुराक्षरा ललाटं-भालं तापयति सन्तापयतीति ललाटन्तपा (अतएव) निष्ठुराक्षरा कठिनवर्णा श्रवणावच्छेदेन दुःखोत्पादजनिकेति यावत् , ललाटन्तपनिष्ठुराक्षरा, कर्मधारयसमासः / पुंवद्भावश्च / लिपि:-वर्णसग्निवेशः / अदीदिपत्-चकास्ति स्म / जिनस्थितौ

Loading...

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388