Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________ 314 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे कचित् प्रभातप्रभया भयाहते, प्रमाद्यतो नीलमणित्विषा निशि / विलोकयन्त्या रुदतोऽथ पक्षिणः, स्त्रियाः क्षणोऽभूदुधृतलक्षलक्षणः // 35 // अन्वयः-अथ, क्वचित् , भयात् , ऋते, नीलमणिविषा, प्रभातप्रभया, प्रमाद्यत:, निशि, रुदतः, पक्षिणः, विलोकयन्त्याः, स्त्रियाः, क्षणः; हृतलक्षलक्षणः, अभूत् // 35 // त्तिः-अथ-अनन्तरम् / क्वचित-कुत्रापि / भयात-भीतेः / ऋते-विना / नीलमणिविषा-नीलवर्णो मणिः रत्नम् , नीलमणिः इन्द्रनीलस्तस्य स्विट् कान्तिरिव त्विट कान्तिर्यस्याः सा नीलमणि त्विट् , तया तथा। "उष्ट्रमुखादित्वात्" बहुब्रीहिः समास उपमानसरूपस्य पूर्वपदस्य लोपश्च / प्रभातप्रभया-प्रातःकालकान्त्या / प्रमाद्यतः-अनवदधतः, अनवधानं कुर्वत इत्यर्थः / रात्रिविषयकभ्रमवतः / निशि-रात्रौ / रुदतः-कूजतः, क्रन्दनमादधत इति यावत् / पक्षिणः-विहगान् / चक्रवाकाहीनित्यर्थः / विलोकयन्त्याः-अवलोकयन्त्याः / स्त्रिया:-नार्याः। क्षणः-समयः / हृतलक्षलक्षणःहृतानि विनष्टानि, दूरीकृतानि वा लक्षं लक्षणानि यस्मिन् स तथा / अनेकावश्यकविधेयविधानासामञ्जस्यापादकत्वेनातीवाल्पीयान इति यावत् / अभूत्-अभवत् // 35 / / न यावता भागवती लसन्नया, श्रुतास्ति गौस्तावदभीष्टता परे / चलाशु तस्याः श्रवणे विचक्षणः, प्रिये स कीदृग् भविता तव क्षणः // 36 // अन्धयः-हे पिये!, यावता, लसन्नया, भागवती, गौः, न श्रुता, अस्ति, तावत् , परे, अभीष्टता, आशु, चल, तस्याः, श्रवणे, विचक्षणः, सः, क्षणः, तव, कीदृक् , भविता // 36 // वृत्तिः—हे प्रिये !-अयि वल्लभे ! यावता-यावत्परिमितकालेन, यावत्कालपर्यन्तमित्यर्थः / लसनया-लसन शोभमानो नयो नीतिः शास्त्रीयसदुपदेशात्मकविषयो यत्र सा तथा / नयरमणीयेति यावत् / भागवती-भगवत्सम्बन्धिनी / गौः-देशनात्मकवाणी / न-नहि / श्रता-कर्णगोचरीकृता / अस्ति-वर्तते / तावत्-तदवधि / परे-परपदार्थे / अभीष्टता-रुचिः / चकास्तीति शेषः / आशुशीघ्रम् / चल-एहि / तस्या:-भगवत्सम्बन्धि देशनात्मकभारत्याः / श्रवणे-आकर्णने / विचक्षण:समीचीनः / सा-तादृशः, दर्शनसम्पादक इति यावत् / क्षणः-पूर्वप्रदर्शितकालः / कीदृक्-कीदृशः, किंविध इति यावत् / भविता-भविष्यति, अनिर्वचनीयस्तव समयस्तत्र भवितेति यावत् // 36 //

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388