Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________ -आचार्य विजयामृतसूरीश्वरकृतायां विद्विनोदिन्यां पञ्चमः सर्गः / [317 समेषां जनानां सुखभागित्वाल्ललाटन्तपनिष्ठुराक्षरापि लिपियर्थीभूय शोभना सती दिदीप इति भावः // 40 // अयि स्वयूथ्यैरशनिक्षतोपमं, समं विषेहेऽप्युपसर्गकारणम् / सुरैर्नरैर्वा पशुभिः सहासुरैः, कृतं त्वमीषां विकृतं न मानसम् // 41 // अन्वयः-अयि !, स्वयूथ्य, समम् , असुरैः, सह, सुरैः, नरः, पशुभिः, वा, कृतम् , अशनिक्षतोपमम् , अपि, उपसर्गकारणम् , विषेहे, तु, अमीषाम् , मानसम् , न, विकृतम् // 41 // वृत्तिः-अयि !-कोमलामन्त्रणे ! स्वयूथ्यै:-यूथभवैः / समम्-साकम् / असुरैःभवनपत्यादिनिर्जरैः / सह-सार्धम् / सुरैः-वैमानिकदेवैः / नरैः-मनुजैः / पशुभिः-तिर्यग्भिः / वा-समुच्चये / कृतम्-जनितम् / अशनिक्षतोपमम्-वज्राघाततुल्यम् / अपि-खलु / उपसर्गकारणम्-उपद्रवहेतुम् / उपसर्गानिति यावत् / विषेहे-असहत / तु-किन्तु / अमीषाम्-भगवताम् श्रीशान्तिनाथ जिनेश्वराणाम् / 'गुरावेकश्च' 2-2-124 / इति गौरवातिशयमभिव्यञ्जयितुं बहुत्वम् / मानसम्-अन्तःकरणम् / हृदयमिति यावत् / न-नैव / विकृतम्-विकारसंवलितम् / चलितमिति यावत् // 41 // भुवं पुनानस्य तवेति निर्गल-न्ममाद्य वृत्तान्तमिमं बतोदिता / तनोति संसद् दिवि गायनैः प्रभो!, पुरन्दरस्यापि पुरो महोदयम् // 42 // अन्वयः--निर्गलन्मम !, प्रभो !, भुवम् , पुनानस्य, तव, इति, इमम् , वृत्तान्तम् , दिवि, पुरन्दरस्य, पुरः, गायनैः उदिता, संसत् , अध, अपि, महोदयम् , तनोति, बत, // 42 // वृत्तिः-निर्गलन्मम !-निर्गलत्-दूरं व्यपगच्छत् मम-ममत्वं यस्मात्तदामन्त्रणे तथा / प्रभो-स्वामिन् !, भगवच्छान्तिनाथेति यावत् / भुवम्-पृथिवीम् , भूलोकमिति यावत् / पुनानस्यपवित्रयतः, पवित्रीकुर्वत इति यावम् / तव-भवतः , शान्तिनाथस्य / इति-पूर्वोदीरितिप्रकारेण / इमम्-एतम् / वृत्तान्तम्-वार्ताम् / दिवि-स्वर्गे / पुरन्दरस्य-इन्द्रस्य / पुरः-पुरतः / गायनैःगायकैः, हाहा-हूहूप्रमुखैर्गन्धवैरिति यावत् / उदिता-निवेदिता गीतेति यावत् / संसत-सभा। अद्य अपि-अद्यावधि / महोदयम-महानतिशयितश्वासावुदयोऽभ्युदयो महोदयस्तन्तथा / तनोतिविस्तारयति / बत-हर्षे // 42 //

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388