Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 334
________________ -बाचार्यविजयामृतसूरीश्वरकृतायां विद्विनोदिन्यां पञ्चमः सर्ग: [315 कथं विधातर्मयि पाणिपङ्कजाद, विधेर्जिनस्याशनपुण्यमुद्भवेत् / इतीव सौराष्ट्रिकभव्यचिन्तनैः, स्थितः प्रभुः श्रीविमलाचलोपरि // 37 // अन्वयः-विधातः !, पाणिपङ्कजात् , विधेः, जिनस्य, अशनपुण्यम् , मयि, कथम् , उद्भवेत् , इति, सौराष्ट्रिकभव्यचिन्तनैः, इव, प्रभुः, श्रीविमलाचलोपरि, स्थितः // 37 // वृत्तिः-विधात:-परमेष्ठिन् ! पाणिपङ्कजात-पाणिर्हस्तः, पङ्कजं-कमलमिवेति, पाणिपङ्कजम् , तस्मात्तथा / विधेः-विधानात् शुद्धक्रियात इति यावत् / जिनस्य-अर्हतः, तीर्थङ्करस्येति यावत् / अशनपुण्यम-अशनं भोजनम् , तस्य पुण्यं सुकृतं शुद्धाहार वितरणजनितं शुभमिति यावत् / मयिमल्लक्षणे जने इत्यर्थः / कथम्-केन प्रकारेण / उद्भवेत्-समुत्पद्येत / इति-इत्थम्भूतैः / सौराष्ट्रिकभव्यचिन्तन:-सौराष्ट्रे तदाख्यदेशे भवाः सौराष्ट्रिकास्तेषां भव्यचिन्तनानि रमणीयभावनाः, मनोरमविचारा इति यावत्, सौराष्ट्रिकभव्यचिन्तनानि तैस्तथा / इव-उत्प्रेक्षायाम् / प्रभुः-स्वामी / भगवान शान्तिनाथ इति यावत् / श्रीविमलाचलोपरि-विमलश्चासावचलः पर्वतो विमलाचलस्तस्य उपरि ऊर्ध्वभागे, तथा / श्रीसिद्धाचलोपरीति यावत् / स्थित:-अवस्थितः / न्यवसदिति यावत् // 37 // स्थितिक्रिया मासचतुष्टये प्रभो !, तव प्रिया शैत्यमृदुत्वशिल्पिनः / ऋतोर्जनस्यैव सुरैः समं भव-विति प्रचक्रे सफलामसौ गिरम् // 38 // अन्वयः-प्रभो !, शैत्यमृदुत्वशिल्पिनः, तव, ऋतोः, इव, मासचतुष्टये, सुरेः, समम् , प्रिया, स्थितिक्रिया, भवतु, इति, जनस्य, गिरम् , असौ, सफलाम् , प्रचक्रे // 38 // वृत्तिः-प्रभो !-स्वामिन् ! शैत्यमृदुत्वशिल्पिन:-शैत्यं-शीतलता च मृदुत्वं कोमलता च शैत्यमृदुत्वे तयोः शिल्पी सम्पादकः शैत्यमृदुत्वशिल्पी तस्य तथा अर्हतः कामक्रोधोपशामकत्वाच्छैस्यसम्पादकत्वं मानोपशामकत्वाच्च मृदुत्वसम्पादकत्वमवसेयम् / तव-श्रीमतो, भवतो भगवतः शान्तिनाथस् / ऋतोः-वर्षाकालस्य / इव-यथा / मासचतुष्टये-चत्वारोऽवयवा अस्येति चतुष्टयम् , मासानां चतुष्टयम् मासचतुष्टयम् तस्मिंस्तथा / सुरैः-देवैः / समम्-साधम् / प्रिया-अभीष्टा / स्थितिक्रिया-स्थितेरवस्थानस्य क्रिया-व्यापारः, स्थितिक्रिया अवस्थितिरिति यावत् / भवतु-जायताम् / इति-उक्तप्रकाराम् / जनस्य-लोकस्य, प्रजाया इति यावत् / गिरम्-वाणीम् / असौजिनः / सफलाम्-सार्थिकाम् , फलितामिति यावत् / प्रचक्रे-विदधे // 38 //

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388