Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 339
________________ 320 ] बीननंषधीयमहाकाव्ये भीशान्तिनायचरित्र लभ्यते यदीत्यस्योत्तरवाक्यगतत्वात् / मे-मम / निषेवणात-शुश्रूषणात्, समाराधनादिति यावत् / त्वया-भवत्या / श्रिया-शोभया / 'शोभासम्पत्तिपद्मासु लक्ष्मीः श्रीरिव कथ्यते' इति यादवः / यद्वात्वया अन्यया / त्वशब्दस्यान्यार्थकत्वादिति भावः / श्रियेत्यन्वेयम् / न-नहि / कदापि-कस्मिश्चित् कालेऽपि / विपत्स्यते-वियोन्यते / अतः-अस्माद्धेतोः / समेतशैलम्-समेतशिखराख्यतीर्थविशेषम् / चलितुम्-गन्तुम् / तम्प्रति गन्तुमिति यावत् / अथवा चलितुम्-इत्येव पाठः स्वीकरणीयः / तथा च "समेतशैलं प्रति चलितम्" इत्येवमन्वेयम् / पूर्वपश्शे “उद्यतम्" इत्यध्याहार्यम् / माम्-मल्लक्षणं तीर्थकृतम् / तु-पुनः / मा-नहि / भज-सेवस्व / मयि समेतशिखरं गतेऽपि मदीयसेवामाहात्म्यान्न त्वया कदापि शोभया वियोक्ष्यत इति भावः // 46 // विहाय सर्वामथ तीर्थकृच्छिय, विभुर्ययौ तगिरिशङ्गमुन्नतम् / तदाऽस्मि दैवेन हतोऽपि हा हतः, सुरेशितेति प्रलपन्नुपागमत् // 47 // अन्वयः-अथ, तीर्थकृत् , विभुः, सर्वाम् , श्रियम , विहाय, उन्नतम् , तगिरिशृङ्गम् , ययौ, तदा, सुरेशिता, हा, देवेन, हतः, अपि, हतः, अस्मि , इति प्रलपन् , उपागमत् // 47 // ___वृत्तिः--अथ-अनन्तरम् / तीर्थकृत्-जिनेश्वरः / विभुः-प्रभुः श्रीशान्तिनाथ इति यावत् / सर्वाम्-निखिलाम् / श्रियम्-लक्ष्मीम् / विहाय-सन्त्यज्य / उन्नतम्-अत्यन्तमूर्ध्वम् / तगिरिशङ्गमस प्रसिद्धश्चासौ गिरिः पर्वतः समेतशैल इत्यर्थस्तगिरिः, तस्य शृङ्ग शिखरम् , तगिरिशृङ्गम् तत्तथा / ययौ-गतवान् / तदा-तस्मिन् काले / सुरेशिता-सुराणां देवानामीशिता प्रभुः सुरेशिता, देवेन्द्रः / हा-खेदार्थकमव्ययम् / देवेन-विधिना / हतः-मारितः / अपि-समुच्चये / हतःमारितः / अस्मि-भवामि / इति-अनेन प्रकारेण / प्रलपन्-प्रलापं कुर्वन् / उपागमत्-समीपमागच्छत् // 47 // त्रयोदशाहे किल शुक्रजेऽसिते, जिनः प्रपन्नानशनः शिवं ययौ / अगुविनेया नवशत्यनुप्रभु, स्फुटं यतस्तेऽशिशवः परासवः // 48 // अन्वयः--जिनः, शुक्रजे, आसिते, त्रयोदशाहे, प्रपनानशनः, ( सन् ) शिवम् , ययौ, नवशती, विनेयाः, अनुप्रभु, अगुः, यतः, ते, स्फुटम् , अशिशवा, परासवः // 48 // वृत्तिः-जिन:-जिनेश्वरो, भगवाञ्छान्तिनाथः / शुक्रजे-शुक्रे ज्येष्ठे मासे जातः शुक्रज

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388