Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 332
________________ पाचार्यविषयामृतसूरीश्वरकृतायां विद्विनोदिन्यां पञ्चमः सर्गः / [313 शोषितः-शोषणकर्मीकृतः / दूरीकृत इति यावत् / इति एवं प्रकारेण / मुदा-हर्षेण / स्तुते स्मअस्तुवीत // 32 // मदर्थसन्देशमृणालमन्थरः, कदाऽभ्युपेता पथिकोऽथ बान्धवः / .. इतीह पृष्टो गरुडोऽपि यक्षराट्, तदाऽऽचचक्षेऽस्य हितं ससाक्षिकः // 33 // अन्वयः-अथ, मदर्थसन्देशमृणालमन्थरः, पथिकः, बान्धवः, कदा, अभ्युपेता, इति, इह, पृष्टः, यक्षराट, गरुडः, अपि, तदा, ससाक्षिकः, (सन् ), अस्य, हितम्, आचचक्षे // 33 // वृत्ति:-अथ-अनन्तरम् / मदर्थसन्देशमृणालमन्थर:-अहम् अर्थः कारणं यस्यासौ मदर्थः, "त्वमौ प्रत्ययोत्तरपदे चैकस्मिन्" 2 / 1 / 11 // इत्यनेन मादेशः / स चासौ सन्देशोवाचिको, मदर्थसन्देशस्तस्मात् , मृणा-हिंसाचाऽऽलमसत्यश्च मृणाले मदर्थसन्देशमृणाले, तत्र मन्थरोऽलसस्तथा, हिंसातोऽसत्यतश्च निवृत्त इत्यर्थः / पथिक:-पान्थः, प्रवासीत्यर्थः / बान्धवः-स्वजनः / कदा-कस्मिन् समये / अभ्युपेता-अभ्युपेष्यति, अभ्यागमिष्यति इति यावत् / इति-एवंप्रकारेण / इह-अत्र / पृष्टः-अनुयुक्तः / यक्षराट-यक्षाधिपः / गरुडः-तन्नामविश्रुतः श्रीशान्तिनाथशासनाधिष्ठायकः / अपि-सम्भावनायामव्ययम् / तदा-तस्मिन् समये / ससाक्षिकःसाक्षी-साक्षाद्र्ष्टा एव साक्षिकस्तेन सहितस्तथा / (सन्निति शेषः)। अस्य-प्रष्टुर्जनस्येत्यर्थः / हितम्शुभम / आचचक्षे–कथयामास // 33 // मयाऽनुपृष्टो भगवद्विवन्दिषुः, प्रियः कियद्दूर इति त्वयोदिते / विलम्बतेऽसाविति सा पराङ्मुखी, सखी सखीं तां निजगाद नाऽदरात् // 34 // - अन्वयः-भगवद्विवन्दिषुः, प्रियः, कियद्रे, इति, मया, अनुपृष्टः, त्वया, असो, विलम्बते, इति, उदिते, पराकमुखी, सा, सखी, ताम् , सखीम् , नादरात् , निजगाद // 34 // वृत्तिः-भगवद्विवन्दिषुः-अर्हन्तं श्रीशान्तिनाथं निनंसुः / प्रियः-वल्लभः / कियददरेकियद्विप्रकृष्टे / कियान विलम्बः इति यावत् / इति एवं प्रकारेण / मया-लक्ष्मीस्वरूपया कयाचिन्नायिकया / अनुपृष्टः-अनुयुक्तः / त्वया-अन्यया / त्वशब्दोऽन्यार्थकः / असौ-स तव वल्लभः / विलम्बते-विलम्बं करोति, कालमतिवाहयति इत्यर्थः / इति-अनेन प्रकारेण / उदिते-कथिते सतीति शेषः / पराङमुखी-विमुखो / सा-लक्ष्मीस्वरूपा / सखी-वयस्या / ताम्-पूर्वोक्ताम् / सखीम्आलीम् / नादरात-अनादराव / निजगाद-आचचक्षे, कथितवतीति यावत् // 34 // ..

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388