Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां पञ्चमः सर्गः [ 311 मुहूर्तमात्रं भवनिन्दया दया-दरेण संसाध्य धियाऽऽर्हतं मतम् / शुभ लभन्ते भविनो विनोदतः, क्षणेन मुक्त्यम्बुजलोचनायुजः // 29 // अन्वयः-दयादरेण, मुहूर्तमात्रम् , भवनिन्दया, धिया, आहतम् , मतम् , संसाध्य, क्षणेन, मुक्त्यम्बुजलोचनायुजः, भविनः, विनोदतः, शुभम् , लभन्ते / / 29 // वृत्तिः-दयादरेण-दयायां निरुपाधिपरदुःखापहरणेच्छायामादर आवेशो दयादरम्तेन तथा / मुहूर्तमात्रम्-घटिकाद्वयात्मककालमात्रम / भवनिन्दया-भवस्य ससारस्य जन्मनो वा निन्दा भवनिन्दा, तया तथा ! धिया-बुद्धया / आर्हतम्-अर्हतो जिनेश्वरस्येदम् आर्हतम् , जिनेश्वरप्ररूपितमित्यर्थः / मतम्-सिद्धान्तम् / संसाध्य-सम्यक् साधयित्वा / क्षणेन-पश्चदशलेशात्मककालविशेषेण स्वल्पेनैव कालेनेति यावत् / भविनः-भव्यात्मानः। मुक्त्यम्बुजलोचनायुज:-अम्बुजे-कमले इव लोचने नयने यस्याः साऽम्बुजलोचना, मुक्तिनिवृतिरम्बुजलोचनेवेति मुक्त्यम्बुजलोचना तया युज्जन्ति संयुज्यन्ते इति तथा / विनोद तः-आनन्दतः / शुभम्-कल्याणम् / लभन्ते-प्राप्नुवन्ति // 29 // स्त्रियः श्रियो वा विरहामहा महा-सखाः सखायः स्रवदश्रवो मम / इति प्रियालीनमलीनमानसा, न सातभाजोऽत्र परत्र देहिनः // 30 // अन्वयः-स्त्रियः, वा, श्रियः, विरहासहाः, महासखायः, मम, सखायः, स्रवदश्रवः, .. इति, प्रियालीनमलीनमानसाः, देहिनः, अत्र, परत्र, न, सातभाजः // 30 // वृत्तिः-स्त्रिय:-स्त्रियाः, ना- इत्यर्थः, नितम्बिन्या इति यावत् / वा-समुच्चये / श्रियः-लक्ष्म्याः / विरहासहा:-वियोगं सोढुमसमर्था इत्यर्थः / महासखायः-महान्तः सखायो मित्राणि येषान्ते तथा, सखिशब्दान्ततत्पुरुषादट्प्रत्ययः समासान्तः अपीति शेषः / मम-ममेति ममत्वमित्राणि, ममताभाज इति यावत् / जना इति शेषः / स्रवदश्रवः-स्रवन्ति निर्गलन्त्यश्रूणि नेत्रजलानि येषान्ते तथा / इति-अनेन प्रकारेण अस्माद्धेतोवा / प्रियालीनमलीनमानसाःप्रियायां रमण्यां लीनमासक्तम् ( अत एव ) मलीनं-मलीमसं मानसमन्तःकरणं येषान्ते तथा / देहिनः-देहः शरीरमस्त्येषामिति देहिनः प्राणिनः, जीवा इत्यर्थः / अत्र-इह लोके / मर्त्यलोकेऽस्मिनित्यर्थः / परत्र-परलोके / अपीति शेषः / न-नहि / सातभाज:-सातं सौख्यं भजन्ते, सेवन्ते इति सातभाजः, सुखभागिन इति यावत् / भवन्तीति शेषः // 30 //

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388