Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________ 310 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे मुनेर्गृहस्थस्य च वाऽर्हदागमः, फलानि दत्ते त्रिदिवं शिवं ध्रुवम् / गतिस्तयोरेष जनस्तमर्दयन्, रसेन हीनो भविता घनातपात् // 27 // अन्वयः-- अहंदागमः, मुनेः, च, गृहस्थस्य, वा. ध्रुवम् , त्रिदिवम् , शिवम् , फलानि, दत्ते, तयोः, गतिः, एषः, तम् , अर्दयन् , जनः, घनातपात् , रसेन, हीन:, भविता // 27 // वृत्तिः-अबदागमः-अहतो जिनेश्वरस्य आगमः आगमनम , सिद्धान्तः शास्त्रं वा तथा / मुनेः-श्रमणस्य / च-एनः / गृहस्थस्य-संसारिणो जनस्य / वा-अथवा / यद्वा-वाशब्दोऽत्रोपमार्थकः, तथा च मुनेरिव गृहस्थस्यापीत्यर्थः / ध्रुवम्-निश्चितं यथास्यात्तथा / त्रिदिवम्-स्वर्गम् / शिवम-मोक्षम् / विनापि चकारेण समुच्चयार्थप्रतीतिनियमात् स्वर्ग माझञ्चेत्यर्थः प्रतीयते / फलानिप्रयोजनानि, लाभान् वा / दत्ते-प्रतिपादयति / तयोः-मुनिगृहस्थयोः। गतिः-अभ्युपायः / एषःअहंदागमः / विज्ञेय इति शेषः / तम्-अर्हदागमम् / अर्दयन्-त्रोटयन् / भिन्दन्निति यावत् / जनः-लोकः / घनातपात-घनः सान्द्रश्वासावातपः / सन्तापो घनातपस्तस्मात्तथा / रसेन-अनुरागेण / वीर्येण वा / हीनः-रहितः / भविता-भविष्यति निर्वीर्यो भावीति यावत् // 27 // अहर्निशं सान्तपनक्रियाविधौ, प्रवृत्तिभाग् जैनरुचिं विना जनः। अधः पतेद् दुःखममुष्य बिभ्रत-महो विधे ! त्वां करुणा रुणद्धि न // 28 // अन्वयः-जनरुचिम् , विना, जनः, अहर्निशम् , सान्तपनक्रियाविधौ, प्रवृत्तिभाक् , (अपि) अधः, पतेत् , विधे !, अमुष्य, दुःखम् , बिभ्रतम् , त्वाम् , करुणा, न, रुणद्धि, अहो ! // 28 // वृत्तिः-जैनरुचिम्-जिनस्याहतोऽयं जैनः, जिनधर्म इत्यर्थः, तत्र रुचिरभिलाषो जैनरुचिस्तान्तथा / सम्यग्दर्शनमिति यावत् / विना-अन्तरेण / जनः-लोकः / अहर्निशम्-रात्रिन्दिवम् / सान्तपनक्रियाविधौ-सान्तपनमत्यन्तकायक्लेशानशनादिकमेव क्रिया व्यापारः, सान्तपनक्रिया तस्या विधिविधानम् , सम्पादनमिति यावत् , सान्तपनक्रियाविधिस्तस्मिंस्तथा / प्रवृत्तिभाक-प्रवृत्तिमभ्यासातिशयं भजते प्राप्नोतीति तथा / (अपि) अधःपतेत्-पातालं गच्छेत् , नरकं व्रजेदिति यावत् / (हे) विधे !-विधातः ! क्रियाविधे वा / अमुष्य-तादृक्रिया तत्परस्यैतस्य जनस्येत्यर्थः / दुःखम्पीडाम् / विभ्रतम्-धारयन्तम् ददतमिति यावत् / त्वाम्-भवन्तम् / करुणा-कृपा / न-नहि / रुणद्धि-प्रतिबध्नाति / किमिति शेषः / कथन्न रुणद्धीति यावत् / अहो-आश्चर्ये // 28 //

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388