Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________ 308 ] भीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे अन्वयः-त्रिलक्षभृत् , पुनः, सहस्रत्रिनवत्यधिष्ठितः, केवलः, सः, उपासिकानाम् , निवहः, दयासमुद्रे, रत्नाकरे, एव, तदाशये, अतिथीबभूव / / 23 / / वृत्तिः-विलक्षभूत-त्रिलक्ष लक्षत्रयसङ्ख्याम , बिभर्ति धारयतीति त्रिलक्षभृत् / पुनः-किश्च / सहस्रत्रिनवत्यधिष्ठित:-सहस्राणां त्रिनवतिः सहस्रत्रिसवतिस्तया अधिष्ठितो युक्तस्तथा। त्रिनवति सहस्राश्चितः / केवल:-अद्वितीयः / सः-प्रसिद्धः / उपासिकानाम्-श्राविकाणाम् / निवहः-समूहः / दयासमुद्रे-करुणावरुणालये, कृपासागरे इति यावत् / रत्नाकरे-रत्नानां नानदर्शनचारित्रेति रत्नत्रयाणाम आकरः खनिरिव रत्नाकरस्तस्मिंस्तथा / एव-अवधारणार्थकमव्ययम् / तदाशये-तस्य भगवत आशयोऽन्तःकरणं चित्तमिति यावत्, तदाशयस्तस्मिंस्तथा / अतिथीवभूव-अनतिथिरप्राघुणिकोऽतिथिः सम्पद्यते तथा बभूव तथा, प्राघुणिकीबभूवेत्यर्थः // 23 // प्रभुर्विजहे भुवि यत्र केवली, बलीयसो मोहगिरीन विभेदयन् / रसैः प्रसन्ने जनमानसे सखी-चकार कारुण्यरसापगा गिरः // 24 // अन्वयः--बलीयसः, मोहगिरीन, विभेदयन् , केवली, प्रभुः, यत्र, भुवि, विजहे, (तत्र) रसै:, प्रसन्ने, जनमानसे, कारुण्यरसापगाः, गिरः, सखीचकार // 24 // वृत्तिः–बलीयसः-अतिशयेन बलवन्तो बलीरांसस्तांस्तथा, "गुणाङ्गाद्वेष्ठेयसूः" 7 / 3 / 6 // इत्यनेनेयसूः प्रत्ययः, "विन्मतोर्णेष्ठेयसौ लुप्" 7 / 4 / 32 // इत्यनेन मतो लुम् / मोहगिरीन्मोहा अज्ञानानि, गिरयः पर्वता इव मोहगिरयस्ताँस्तथा, पर्वतवद्गुरुतममोहानित्यर्थः / विमेदयन्प्रविदारयन् / केवली-केवलं तदाख्यज्ञानविशेषोऽस्त्यस्येति केवली, "अतोऽनेकस्वरात्" 7 / 2 / 6 / / इत्यनेन 'इन्' प्रत्ययः / केवलज्ञानवानित्यर्थः / प्रभुः-स्वामी, भगवान् शान्तिनाथ इति यावत् / यत्र-यस्याम् / भुवि-पृथिव्याम् / यस्मिन् स्थाने इति यावत् / विजहे-विहृतवान् , विहारं कृतवानिति यावत् / (तत्र) रसैः-अनुरागैः / प्रसन्ने-हृष्टे / जनमानसे-लोकान्तःकरणे / कारुण्यरसापगाःकरुण एव कारुण्यम् तल्लक्षणो रसः कारुण्यरसस्तस्य आपगा नद्यः, कारुण्यरसापगास्तास्तथा / गिरः-वाचः / सखीचकार-असख्यः सख्यः सम्पद्यन्ते तथा चकार तथा, मित्रीचकार // 24 // मदेकपुत्रा जननी जरातुरा, पिता सनत्पूर्व कुमारताविषम् / पुरो गतौ स्वस्य निनंसयाऽऽगतौ,विमोच्य मोहात् स हि तावबूबुधत् // 25 //

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388