Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________ -आचार्य विजयामृतसूरीश्वरकृत्तायां विद्वद्विनोदिन्यां पञ्चमः सर्गः [ 305 वृत्तिः-तथा-समुच्चये / वारिभूरुहा-वारि जलमेव भूरुत्पत्तिस्थानम् , वारिभूस्तत्र रोहत्युत्पद्यते तेन तथा, जलोत्पन्नेनेति यावत् / फलेन-प्रसवेन / च-पुनः / मूलेन-कन्देन / (जीवताम्जीवनं धारयताम् ) परेपाम्-अन्येषाम् , विहगादीनाम् / (उपरीति शेषः) अनुकम्पया-दयया / अन्विताः-विशिष्टाः / चतुःशताव्यत्रिसहस्रवादिनः-चतुःशताधिकत्रिसहस्रं सङ्ख्यका वादकरणशीलाः मुनयः / अत्र 'चतुःशताट्यद्विसहस्रवादिनः' इति पाठेन भाव्यम् / यतो हि शान्तिनाथस्याहतो वादिना मुनीनां सङ्ख्या शतानां चतुर्विशतिरभूत् / यदुक्तं शान्तिनाथचरित्रे 'चतुःशताधिके' द्वैतु सहस्रे वादिनां तथा' 6-1536 इति / चतुःसहस्राः-चत्वारि सहस्राणि संख्या ते तथा / मनस:-अन्तःकरणस्य / अवबोधिनः-ज्ञातारः / मनःपर्यावज्ञानशालिनः / मुनय आसन्निति शेषः / / 17 / / शतत्रयायुक्तचतुःसहस्रिका, मुनेरिवेत्थं ममयस्य-वृत्तयः / अभुः प्रभोः केवलबोधशालिनो, दिशां प्रकाशादहिमांशुमालिनः // 18 // अन्वयः-दिशाम् , प्रकाशात् , अहिमांशुमालिनः, इव, केवलबोधशालिना, ममयस्य, प्रभो, मुनेः, इत्थम् , शतत्रयीयुक्तचतुःसहस्रिकाः, वृत्तयः, अभुः // 18 // वृत्तिः--दिशाम्-आशानाम् / प्रकाशात्-प्रकाशनात् / अहिमांशुमालिन:-हिमाः-शीतलाश्व ते-अंशवः किरणानि हिमांशवः न हिमांशवोऽहिमांशवः, तेषां माला-पक्तिरहिमांशुमाला साऽस्त्यस्येति-अहिमांशुमाली-सूर्यस्तस्य तथा / सूर्यरूपस्येत्यर्थः / यथा सूर्यस्य दिप्रकाशकत्वं तथा केवलिनः दिमितधर्माकाशकालपुद्गलजीवत्मकद्रव्यप्रकाशकत्वमिति / इव-यथा / केवलबोधशालिन:केवलबोधेन-केवलज्ञानेन शालते शोभते तच्छील: केवलबोधशाली, तस्य तथा / ममयस्य-मः शम्भुस्तीर्थकरः स प्रधानं यस्मिन् स ममयस्तस्य तथा, जिनमयस्येति यावत् / 'मः पुनः शम्भा' वित्यनेकार्थः / प्रभोः-श्रीशान्तिनाथस्याहतः / मुनेः-श्रमणस्य जातावेकवचनम् / इत्थम्-अनेन प्रकारेण / शतत्रयीयुक्तचतुःसहस्रिका:-शतत्रयाधिकचतुःसहस्र "43000" परिमिताः। वृत्तयः-स्थितयः, सङ्ख्या इति यावत् / अभुः-अदीप्यन्त / यद्वा ममयस्यवृत्तय ‘इत्येकमेव समस्तं पदमवसेयम् / मम-ममत्वं यस्यन्ति क्षिपन्तीति ममयस्यास्ताश्च ता वृत्तयो ममयस्यवृत्तयः इत्येवंश्यप्रत्ययान्तममयस्यापदवृत्तिपदयोः कर्मधारयसमासाश्रयणेन पुंवद्भावादभीष्टसिद्धिसम्भवादिति // 18 / / जगत्रयं दण्डितमात्मसात्कृतं, विमोहराजा रजता रजोबले / त्वयाद्य तस्मिन्नपि दण्डधारिणा, कृता त्रिलोकीप्रभुताद्भुता करे // 19 // अन्वयः--रजोबले, रजता, विमोहराजा, जगत्त्रयं , दण्डितम्, आत्मसात्कृतम् , अध, तस्मिन् ,

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388