Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________ -आचार्य विजयमृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां पंचमः सर्गः / [ 303 नचेतसः-शान्तेः-प्रशमस्य, क्रमः-परिपाटी, शान्तिक्रमस्तत्र लीनं-मग्नं चेतो अन्तःकरणं येषान्ते तथा / पक्षे-नामैकदेशे नामग्रहणात् शान्तिनाथस्य क्रमौ चरणौ शान्तिक्रमौ तत्र लीनं चेतो येषान्ते तथा / शमिनः शान्तचेतसः / साधव इति यावत् / प्रशामयन्ते-सान्त्वयन्ति / आसीच्च भगवतोऽर्हतः श्रीशान्तिनाथस्य द्वाषष्टिसहस्रपरिमितो मुनीनां परिवारः इति // 13 // सदा तदा-पटलेषु शूकता-ऽऽनतेषु हिंसारस एष पूर्यते / कचित् क्षमायां न मनाक् तदुन्मनाः,स नारकानेव निषेवतां न किम् ? // 14 // अन्वयः-सदा, शूकताऽऽनतेषु, तदापिटलेषु, क्षमायाम् , क्वचित् , मनाक्, (अपि) एषः, हिंसारसः, न, पूर्यते, तदुन्मनाः, सः, नारकान् , एव, किम् , न, निषेवताम् // 14 // वृत्तिः-सदो-सर्वदा / शुकताऽऽनतेषु-शवन्ति गच्छन्ति परदुःखप्रहाणेच्छामनेनेति शूकः स एव शूकता स्वार्थे कथञ्चि 'त्तलप्रत्ययः' दयेत्यर्थः / तत्र आनतास्तत्परास्तदर्थपरा इत्यर्थः, शूकतानतास्तेषु तथा। अथ दया शूकः, कारुण्यं करुणा घृणा' 3 / 33 / इत्यभि० चि० / तदा-पटलेषु-श्रीशान्तिनाथजिनवरसाध्वीसमुदयेषु / क्षमायाम्-पृथिव्याम् दयायां सत्यां वा / क्वचित्-कुत्रचित् / मनाक्ईषत् / (अपि) एषः-अयम् / हिंसारसः-हिंसायां प्राणातिपातप्रवृत्तौ रसो रागः तथा / न-नहि / पूर्यते-परिपूर्णो भवति / तदुन्मना:-तस्यां हिंसायामुन्मना उत्सुकस्तदुन्मनाः / सः-हिंसारसः / नारकान्-नरकान् / नरकस्य इमे नारकाः, नरकसम्बन्धिनो जीवास्तान् वा / एव-अवधारणार्थकमव्ययम् / किम्-कथम् / न-नहि / निषेवताम्-निःशेषेण सेव. स तानेव गच्छत्विति भावः // 14 // प्रमाणमा-स्वपि भूरसमिते-रभूत् सहस्रैर्यदुदीर्णया गिरा / धिगीदृशं ते नृपते ! कुविक्रम, प्रजेशमूचे मृगयाऽशुचिं शुचिः॥१५॥ . अन्वयः-भूरसैः, मितः, सहस्र':, (उपलक्षितासु) आय-सु, अपि, प्रमाणम् , अभूत् , (अथ च) यदुदीर्णया, गिरा, शुचिः, प्रजा, (हे) नृपते ! , ईदृशम् , मृगयाऽशुचिम् , ते, कुविक्रमम् , धिक। (इत्यवग् ) ईशम् , उचे // 15 // वृत्तिः-भरसैः-एकषष्ट्या / मितः-परिमितैः / सहः-सहस्रसंख्याभिः। (उपलक्षितासु, आर्यासु-श्रेष्ठासु, साध्विष्वित्यर्थः / अपि-सम्भावनायाम् / प्रमाणम्-प्रकृष्टं मानं प्रमाणम् / अभूत-अभवत् / सम्पन्नमिति यावत् / भगवतः शान्तिनाथस्य परिवारे साध्व्य एकषष्टिसहस्रमिता

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388