Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 320
________________ -आचार्यविजयासूरीश्वरकृतायां विद्वद्विनोदिन्यां पञ्चमः सर्गः [ 301 विहितः / सः-हननविषयकः / आशय:-अभिप्रायः / क्षयाय-विनाशाय / एव-अवधारणार्थकमव्ययम् / भवेदिति शेषः / / / / इमां नु शिक्षां कथयन्तमीश्वरं, त्वदीक्षणाद्विश्वसितान्तरात्मनः / करोह रक्षां पततो भवाम्बुधा-वितीह चक्रायुधभूपतिर्जगो // 10 // अन्वयः--नु, इमाम् , शिक्षाम् , कथयन्तम् , ईश्वरम् , (प्रति) इह, चक्रायुधभूपतिः, इति, जगो, (इतीति किम् ) भवाम्बुधौ, पततः, (सतः) त्वीक्षणात् , विश्वसितान्तरात्मनः, रक्षाम , करोतु // 10 // वृत्तिः-नु--वितर्के / इमाम्-अनुपदवर्ण्यमानाम् / शिक्षाम-उपदेशम् / कथयन्तम्-निगदन्तम् / ईश्वरम्-परमात्मानम् , श्री शान्तिनाथमिति यावत् / ( प्रति-लक्ष्यीकृत्य ) इह-अत्र / चक्रायुधभूपति:-तन्नामा नरपतिः श्रीशान्तिनाथात्मज इति यावत् / इति-वक्ष्यमानप्रकारेण / जगौगीतवान् , अकथयदिति यावत् / इतीतिकिमित्याह-भवाम्बुधौ-भवः संसार एव अम्बुधिः समुद्रो भवाम्बुधिस्तस्मिंस्तथा / पततः-निमज्जतः / सत इति शेषः / त्वदीक्षणात्-तव भवत ईझणमवलोकनम् , त्वदीक्षणम् , तस्मात्तथा / विश्वसितान्तरात्मनः-विश्वसितो विश्वासमधिगतोऽन्तरात्मा येषान्ते विश्वसितान्तरात्मानस्ताँस्तथा / जनानिति शेषः / रक्षाम्-रक्षणम् , सम्पादयतु इति यावत् / ये तत्रभवति भवति विश्वासमादधानस्तेऽवश्यं श्रीमद्भी रक्षणीया, इति भावः // 10 // ततः प्रपन्नव्रतमेनमेनसा, वियुक्तमायुक्त गणेशितुः पदे / विगर्हितं धर्मधननिवर्हणं, वदन्तमेवं सकलेभ्यसंसदि // 11 // अन्वयः--ततः, प्रपन्नव्रतम् , धर्मधनः, निवर्हणम , विगर्हितम् , एवम् , वदन्तम् , एनसा, वियुक्तम् , एनम् , सकलेभ्यसंसदि, गणेशितुः, पदे, आयुक्तं // 11 // वृत्तिः-ततः-तदनन्तरम् / प्रपन्नव्रतम्--प्रपन्नं स्वीकृतं व्रतं महाव्रतं, चारित्रमिति यावत् , येन स प्रपन्नव्रतस्तन्तथा / धर्मधनैः--धर्मः सुकृतमेव धनं येषान्ते धर्मधनाम्तैस्तथा / निवर्हणम्-- हिंसनम् / विगर्हितम्--विशेषेण निन्दितम् , अस्तीति शेषः / एवम्--अनेन प्रकारेण इति यावत् / वदन्तम्-निगदन्तम् / एनसा-पापेन / वियुक्तम्-विरहितम् / एनम्-चक्रायुधम् / सकलेभ्यसंसदि-सकला निखिलाय ते इभ्या धनाढ्याः सकलेभ्यास्तेषां संसत् सभा परिषदिति यावत्, सकलेभ्य

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388