Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________ 298 ] भीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे वृत्तिः-इह-अर्हत्साम्राज्ये / तत्-प्रसिद्धम् , तादृशं वा / जयन्मन्त्रकलम्-जयन्नी विजयशीला मन्त्रकला, तन्त्रमन्त्रकौशलम् यस्मिन् तत्तथा। (अत एव) चञ्चलम्-चपलम् , अशाश्वतमिति यावत् / यसबलम्-दिवि स्वर्गे सीदन्तीति घसदो देवास्तेषां बलम् सामर्थ्य शक्तिरिति यावत् / छलम्-कैतवम् , कपटमिति यावत् / अभ्यस्तम्-व्यवसायविषयीभूतम् / न-नहि / अस्ति-वर्तते / येन-यादृशेन, छलेनेति यावत् / करपञ्जरस्पृशा-करपञ्जरं हस्तलक्षणं बन्धनयन्त्रम् स्पृशतीति करपअरस्पृक् तेन तथा। यमस्येति शेषः / यमराजकरपञ्जरवर्तिनेति यावत् / तनूभृता-तनुं शरीरं, बिभर्ति धारयतीति तनूभृत् प्राणी तेन तथा / जनाधिनाथ:-जनानां-लोकानामाधिमनोव्यथा जनाधिस्तस्य नाथः स्वामी सम्पादक इति यावत् जनाधिनाथः / यमः-कृतान्तः / अपि-सम्भावनायाम् / जीयते-विजयकर्मीक्रियते // 4 // धिगस्तु तृष्णातरलं भवन्मनः, समुच्छलद्वाजिबलं विलोक्य यत् / परं परार्थाच्च परम्परार्थतः, समुन्मिषद् भूरिमिषेषु हे जनाः // 5 // अन्वयः-हे जनाः !, परार्थात् , परम्, च, परम्परार्थतः, भूरिमिषेषु, समुन्मिषत्, समुच्छलदाजिबलम् , विलोक्य, यत् , भवन्मनः, तृष्णातरलम् , (तत्) धिक, अस्तु // 5 // वृत्तिः-हे जनाः !-हे लोकाः ! परार्थात-परः-उत्कृष्टो, यो अर्थः प्रयोजनं मोक्षसाधनादिपरार्थस्तस्मात् तथा / परम्-दूरम् / दूरस्थितिमिति भावः / परम्परार्थतः-परम्परया-क्रमेण, अर्थो-धनम् , परम्परार्थस्तस्मात्तथा / भूरिमिषेषु-भूरीणि-प्रचुराणि मिषाणि-कपटानि, भूरिमिषाणि तेषु तथा / समुन्मिषत्-प्रस्फुटत्, दीप्यमानम् , जागरुकमिति यावत् / समुच्छलद्वाजिबलम्वाजिनोऽश्वाश्व बलानि-सैन्यानि, च वाजिबलम्, 'सेनाङ्गत्वादेकवद्भावः, समुच्छलद्दीप्यमानं च तद् वाजिबलम्, समुच्छलद्वाजिबलम् तत्तथा / विलोक्य-अवलोक्य / यत्-यादृशम् / भवन्मनःयुष्मदन्तःकरणम् / तृष्णातरलम्-तृष्णया-लोभेन, लालसया वा तरलम्-चञ्चलमाकुलमिति यावत् , तृष्णातरलम् / तत्-तादृशं मनः / धिक्-अस्तु, तादृशमनसो धिक्कारोऽस्त्वित्यर्थः / / 5 / / करोषि किं दुर्जनतां धनान्वितान्, समीक्ष्य पक्षान्मम हेमजन्मनः / भृशं सखायो विवदन्त इत्यतः, परिग्रहे नाग्रहयालुता हिता // 6 // अन्वय:--हेमजन्मनः, धनान्वितान् , मम, पक्षान् , समीक्ष्य, दुर्जनताम् , किम् , करोपि,

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388