Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 316
________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां षष्ठः सर्गः [ 297 ब्रुवन् / स्तुवन्-प्रशंसन् / अपि-समुच्चये / एषः-मुमुक्षुरयम् / निजाम-आत्मीयाम् / भवस्थितिम्-संसारावासनिवासम् / जराजन्मकृताधिसंस्थिताम्-जरा वार्धक्यम् , जन्म जननम् , ताभ्यां कृते विहिते ये आधि संस्थे मनस्तापमरणे ते सञ्जाते अस्याः सा तां तथा / 'संस्था स्पशे स्थितौ मृत्या' वित्यनेकार्थः / हि बै-नूनम् / विनिश्चिकाय-निर्णीतवान् / / 2 / / मुखेऽपि नोलीकरुचिर्महात्मनां, न संशयो वा न पराशनाशयः / अवादि तेनाथ समानसौकसा-मुपाश्रयत्संसदि चाहतेत्यहो // 3 // अन्वयः-अथ, महात्मनाम् , मुखे, अपि, नालीकरुचिः, संशयः, न, वा, पराशनाशयः, न, इति, तेन, अर्हता, समावसौकसाम् , उपाश्रयत्संसदि, अवादि, अहो, च // 3 // वृत्तिः-अथ-अनन्तरम् / महात्मनाम्-महान्त आत्मानो महात्मानः, महान् विशाल आत्मा येषां ते वा महात्मानः, अथवा-महान् आत्मा मनीषा बुद्धि तिर्वा येषां ते महात्मानस्तेषां तथा / मुखे-आनने / अपि-सम्भावनायामव्ययम् / नालीकरुचिः-अलीका मिथ्या रुचिरभिलाषोऽलीकरुचिः, न अलीकरुचिः नालीकरुचिः, नालीकस्य कमलस्य रुचिर्दीप्तिर्नालीकरुचिर्वा / संशयःएकधार्मिकविरुद्धकोटिद्वयावगाहिज्ञानम् / न-नहि / तेषां ज्ञानेन याथार्थ्यप्रतीतेः, अल्पज्ञस्य वह्निस्तदभावो वेति संशयादनुमित्यादिना वस्तुतत्त्वावगमात् , महात्मनान्तु अनुमितिकारणस्य संशयस्यैवाभावात् कारणाभावप्रयोज्यकार्याभावोऽवसेयः / वा-समुच्चये / पराशनाशयः-परेषामन्येषामशनं भक्षणं पराशनम् , हिंसा तत्र आशयोऽभिप्रायो पराशनाशयः। न-नहि / इति-एवं प्रकारेण / तेन-प्रसिद्धेन / अर्हता-जिनेश्वरेण / समानसौकसाम्-मानेन-सहिताः समानाः, सज्ञानाः, तुल्या वा, ते च ते सोकसः सागारिणः, सभवना इति यावत्, समानसौकसस्तेषां तथा / उपाभयत्संसदि-उपाश्रयन्ती चासौ संसत् सभा, उपाश्रयत्संसत् तस्यां तथा / पूर्वपदार्थस्योपाश्रयस्य अन्यपदार्थसाकारतयाऽसामर्थ्येन समासोऽसङ्गत, इति नो शङ्कयः देवदत्तस्य गुरुकुलम् , “चैत्रस्य दासभा-" इत्यादिप्रमाणिकानां प्रयोगदर्शनात् / नित्यसाकाझातिरिक्तस्थल एव तथादोषस्य स्वीकारात् / अवादि-उक्तम् / अहो-आश्चर्ये / च-पादपूरणे // 3 // तदस्ति नाभ्यस्तमिह घसदुबल, छलं जयन्मन्त्रकलञ्च चञ्चलम् / तनूभृता येन यमोऽपि जीयते, जनाधिनाथः करपञ्जरस्पृशा // 4 // अन्वयः-इह, तत् , जयन्मन्त्रकलम् , च, चन्चलम् , धुसद्वलम् , छलम् , न, अभ्यस्तम् , अस्ति, येन, करपञ्जरस्पृशा, तनुभृता, जनाधिनाथः, यमः, अपि, जीयते // 4 //

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388