Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________ -आचार्यविजयामृतसूरीश्वतकृतायां विद्वद्विनोदिन्यां चतुर्थः सर्गः [219 जिनेऽभिषिक्तेऽनुपदं तदञ्चने, समुच्चरच्चन्दनसारसौरभम् / वन बभूवाऽऽगतदृग्गुणप्रम - सहस्रदेशेशकृतैर्महोत्सवैः // 6 // अन्वयः--जिने, अभिषिक्ते, ( सति ) आगतदृग्गुणप्रमसहस्रदेशेशकृतः, महोत्सवैः, तदञ्चने, वनम्, अनुपदम् , समुच्चरच्चन्दनसार सौरभम् , बभूव // 6 // ___ वृत्तिः-जिने-अर्हति, तीर्थकरे भगवति शान्तिनाथे इति यावत् / अभिषिक्तराजत्वसम्पादनजननाभिषेकमधिगते सतीत्यर्थः / आगतहग्गुणप्रमसहस्रदेशेशकृतैः- "दृकशब्देन द्वयम्, गुणशब्देन त्रयम्, अङ्कानां वामतो गतिः" इति कविसम्प्रादायत् समुपागतद्वात्रिंशत्सहस्रराजसम्पादितैरित्यर्थः / महोत्सवैः- महान्तोऽतिशयिताश्च त उत्सवा महांसि उद्धर्षा इति यावत् महोत्सवास्तैस्तथा / तदश्चने-तस्य भगवतः शान्तिनाथस्य अश्चनम् पूजनम् , तदश्चनम् तस्मिंस्तथा / सतीति शेषः / वनम्-उद्यानकाननम् / अनुपदम्-त्वरितमेवेत्यर्थः / समुच्चरच्चन्दनसारसौरभम्-समुच्चरत् समुद्गच्छच्चन्दनवत् पटीरवत् सारं श्रेष्ठं सौरभं यस्मादिति वा तथा / सारशब्देन घनसारः कर्पूरो लक्षणया, श्रीखण्डयुक्तः सार इति वा / बभूव-अभवत् // 6 // विशुद्धमुक्ताभरणाद् गुणान्वितं, सदोन्नतं काममलीनताश्रयम् / स वारनारीकुचसञ्चितोपम, शमेन मेने प्रभुतापदं प्रभुः // 7 // अन्वयः-सः, प्रमुा, विशुद्धमुक्ताभरणात्, गुणान्वितम् , सदोन्नतम् , काममलीनताश्रयम् , वारनारीकुचसञ्चितोपमम् , प्रभुतापदम् , शमेन, मेने // 7 // वृत्तिः-स:-त्रिभुवनप्रसिद्धः / प्रभु:-स्वामी, ईशितेत्यर्थः / विशुद्धमुक्तामरणात्-विशुद्धाऽतिनिर्मलाश्च ता मुक्ता मौक्तिकानि विशुद्धमुक्ताः, तासामाभरणम् , अलङ्कारो, विशुद्धमुक्ताभरणम् तस्मात्तथा / गुणान्वितम्-गुणैः त्यागसत्त्वशौर्यादिभिरन्वितम् सम्बद्धम् , गुणान्वितम् / सदोन्नतम्सदा सर्वदा उन्नतमुच्छ्रितम् सदोन्नतम् ‘साहकारमिति यावत् / काममलीनताश्रयम्-कामेन कन्दर्पण, मलीनताश्रयम्-मालिन्यास्पदम् / चुचुके श्यामत्वात् पक्षे-कामः-स्मरः, लोभो वा, तस्य मलीनताश्रयम् / यद्वा काममत्यर्थम्-अलीनताश्रयम् कापि न लोनम चञ्चलमिति यावत् / वारनारीकुचसञ्चितोपमम्वारनारी वेश्या, तस्याः कुचौ स्तनौ वारनारीकुचौ ताभ्यां सचिताऽर्जिता उपमा सादृश्यं येन तत्तथा / प्रभुतापदम् -प्रभुतायाः स्वामितायाः पदमास्पदम् प्रमुतास्पदम् तत्तथा / शमेन-शान्त्या / मेनेअवबुबोधे // 7 //

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388