Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 274
________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां चतुर्थः सर्गः [ 255 वृत्तिः-शिलीमुखस्तोमसखेन-शिलीमुखानां बाणानाम् स्तोमः समूहः शिलीमुखस्तोमः तस्य सखा मित्रम् शिलीमुखस्तोमसखः तेन तथा / “राजन्सखे" 7 / 3 / १०६॥इत्यनेन समासान्तो 'ऽट्' प्रत्ययः / शाङ्गिणा-शाङ्गम् धनुस्तदस्त्यस्येति शाणी तेन तथा / धनुर्धरेणेति यावत् / मया-मल्लमणेन जनेन / धर्मेण-सुकृतेन, पुण्येनेति यावत् / जगज्जयः-जगतां भुवनानां जयो विजयो जगज्जयः अकारि-व्यधायि / कृत इति यावत् / यद्वा-“शिलीमुखस्तोमसखेन" इति शिली-मुखस्तोमसखेन इति पदद्वयम् / तत्र शिलीति जगज्जयस्य विशेषणवाचकम् ; "शिलीमुखस्तोमसखेन" इति च धर्मेणेतिपदेन समानविभक्तिकम् , धर्मविशेषणवाचकम् एवञ्च शिलाः पाषाणाः सन्त्यस्येति शिली पर्वतः, शिलीव शिली लुप्तोपमा / महान् दष्करः, गुरुर्वा जगज्जय इति भावः / मुखे प्रारम्भे स्तोमो यज्ञः पूजा, सखा मित्रं यस्य स मुखस्तोमसखस्तेन तथा / अथवा-धर्मविशेषणतया शिलीमुखस्तोमसखेन इत्यखण्डम् , शिली जलौकाः तत्प्रमुखाणां स्तोमः समूहः शिलीमुखस्तोमस्तस्य सखा मित्रमिव सखा शिलीमुखस्तोमसखस्तेन तथा / स्वत एव-स्वयमेव / माम्-मल्लक्षणं जनम् / भजन-आश्रयन् / चापराग:धनूरागः। किम्-प्रश्नार्थकमव्ययम् / परागसः-परमतिशयितमागोऽपराधो येषान्ते परागसस्ताँस्तथा। परमापराधिनः शत्रूनिति यावत् / विभागम्-विभङ्गम् , धातूनामनेकार्थत्वात् , पराजयमिति यावत् / न-नहि / आनयेत-प्रापयेत् ? अपि तु प्रापयेदेवेति भावः / पक्षे स्वत एव मा भजन अपरागः / स:-धर्मः / परागस:-परमतिशयितमागः पापं येषान्ते परागसः पापास्ताँस्तथा / किम्-प्रश्नार्थकमव्ययम् / विभागम्-विगता मा दीप्तिर्यत्र तद् विभम् , नरकन्तस्य अगो वृक्षः शाल्मलिविभागस्तन्तथा। न, नयेदिति काकु 174...... . .. ... . प्रवोधयत्येष तडागबान्धवः, कृताधिकौशाञ्जलिपद्मपाणिभिः।। सरोजिनीस्तम्बकदम्बकैतवात्, श्रियश्चलत्वं निगदनिवेह नः // 7 // अन्वयः--एषः, तडागबान्धवः, इह, कृताधिकोशांजलिपद्मपाणिभिः, सरोजिनीस्तम्बकदम्बकैतवात् , श्रिया, चलत्वम् , निगदन् , इव, ना, प्रबोधयति // 5 // .. वृत्तिः-एषः-पुरोपकण्ठवर्तमानत्वेन सन्निकृष्टतया निर्दिश्यमानः / तडागबान्धवः-तडागः कासारो बान्धवः स्वजन इवेति" तडागबान्धवः, “उपमेयं व्याघ्राद्यैः साम्यानुक्तौ” 3 / 1 / 102 / / इत्यनेनोपमितसमासः / इह-अत्र / कृताधिकोशाञ्जलिपद्मपाणिभिः-विहिताधिकुड्मलाञ्जलिकमलकरैः / सरोजिनीस्तम्बकदंघकैतवाद-सरोजिनी कमलिनी तस्याः स्तम्बकदम्बो. गुल्मसमूहा सरोजिनीस्तम्बकदम्बस्तस्य कैववम् व्याजः सरोजिनीस्तम्बकदम्बकैतवम् तस्मात्तथा / श्रियःलाया। चलत्वम्-चलत्वम् , नैयरमेनैववावस्थानाभाषमिति यावत् / निगदन्-वक्न् / इव

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388