Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________ आचार्षविष्यामृतसूरीश्वरस्कृतायां विनोदिन्या पञ्चकः सर्वः [ 289 अन्वयः-तत् , सूरः, चिरेण, पदानुरागिणा, राजहंसेन, पतत्विया, शिवम् , श्री कमलाकरः, परी, लक्षणैः, न (वचितम् ) (अथ च) विमोः, पदश्रिया, चार, भरुचत् // 31 // वृत्तिः-तत्-तस्मात् / सर-पद्माकरः / चिरेण-बन्धुरेण, मनोहारिणेति यावत् / पदानुरागिणा-पदयोश्चरणयोरनुरागो लौहित्यम पदानुरागः, मोऽस्त्यस्येति पदानुरागी, "अतोऽनेकस्वरात्" 7 / 2 / 6 // इत्यनेन मत्वर्थे “इन्” प्रत्ययः, तेन तथा / राजहंसेन-अतिलोहितचन्चुचरणहंसाभिधानेनेत्यर्थः / पतत्रिणा-पक्षिणा / वञ्चितम्-प्रतारितम् , विरहितमिति भावः / न-नहि / श्रीकमलाकर:-कमलाकरस्य श्रियः शोभाः लक्ष्म्यः सम्पत्तयो वा श्रीकमलाकरास्तैस्तथा, पद्माकरशोभाभिरित्यर्थः / राजदन्तादित्वात् पूर्वनिपाताईस्य परनिपातः / परै:-अन्यैः उत्कृष्टैर्वा / लक्षणैःसौभाग्यसूचकचिन्हैः / न-नहि / वञ्चितमिति शेषः / अथ च-विभोः-प्रभोः शान्तिनाथस्य / पदश्रिया-पादलक्ष्म्या। चरणशोभयेति यावत् / चारु-मनोझं यथा स्यात्तथा / अरुचत्-अदीप्यत, अयोततेति यावत् / / 61 // कृते विहारे विभुना ततः समं, श्रियः प्रयान्त्याः प्रविहाय पल्वलम्। अधायि चक्रेण तु हंसकप्रभा-नभासरस्या घनपुष्करोदयः // 12 // अन्वयः-ततः, विहारे, कृते, विमुना, समम्, पल्वलम् , प्रविहाय, प्रयान्त्याः, श्रियः, चक्रेण, तु, हंसकप्रभानभःसरस्याः, घनपुष्करोदयः, अधायि // 62 // वृत्तिः-ततः-तदनन्तरम् , तस्मात् स्थानाद् वा / विहारे-विहरणे विचरणे इति यावत् / 'कते-विहिते। सतीति शेषः / विभुना-प्रभुणा; भगवता शान्तिनाथेनेति यावत् / समम्-सहैवेत्यर्थः / पवलम्-अल्पकासारम् / प्रविहाय-सन्त्यज्य / प्रयान्त्याः -पलायमानायाः / श्रियः-लक्ष्म्याः , शोभाया वा / चक्रेण-रथाङ्गेन / तु-पादपूरणे / हंसकपमानभःसरस्या:-नभः आकाशमेव सरसी पद्माकरो, नभःसरसी, "मयूरव्यंसकादित्वात् समासः हंस एव हंसकः स्वार्थे 'क' प्रत्ययः, तस्य प्रभा कान्तिः हंसकप्रभा, हंससम्बन्धिनी कान्तिरित्यर्थः, तया संवलिता सा चासो नभःसरसी, हंसकप्रभानभासरसी तस्यास्तथा, शाकपार्थिवादेराकृतिगणत्वात्' 'मयूरव्यंसकादित्वात् मध्यमपदलोपी समासः / धनपुष्करोदय:-पुष्कराणां कमलानामुदयः समुत्पत्तिः पुष्करोदयः, घनः सान्द्रश्च पुष्करोदयः, पनपुष्करोदयः / अधायि-धृतः / / 6 / / सुरैः कृताऽऽजानुपर्द मणीवकः, सुगन्धिभिवृष्टिरिहालिमालया। चलत्पदाम्भोरुहनूपुरोपमा, समादधे स्मेरदृशां विशां पथि // 63 //

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388