Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वदिनोदिन्यां पञ्चमः सर्गः [ 287 अन्वयः-स्वत:, कभमपि, अतः, विमोचितात्मा, ससम्भ्रमोत्पातिपतत्कुलाकुलम् , कुलायम् , आस्थाय, जिनोपदेशतः, व्रतम् , स्मरन् , प्रासुकभुक्तिभाक् , अभूत् // 17 // वृत्तिः-स्वतः-आत्मना, स्वयमेवेत्यर्थः / कथमपि-केनापि प्रकारेण / अत:-अस्मात् , महदादिभूतसर्गादिति यावत् / विमोचितात्मा-विमोचितः पृथक्कृतः आत्मा आत्मतत्त्वं येन स तथा। ससम्भ्रमोत्पातिपतस्कुलाकुलम्-संभ्रमेण भयेन सहितं यथा स्यात्तथा उत्पातिनामुत्पतनशीलाना पता पहिणां कुलेन समूहेन आकुलो व्याप्तः ससंभ्रमोत्पातिपतत्कुलाकुलस्तन्तथा / कुलायम्-कोलन्त्यनेति कुलायो-नीडस्तन्तथा / आस्थाय-निवासस्थलत्वेनाङ्गीकृत्येत्यर्थः / जिनोपदेशत:-जिनस्य भगवतो जिनेश्वरस्य उपदेशो देशना जिनोपदेशस्तस्मात्तथा / व्रतम्-नियमम् / स्मरन्-स्मृतिपथमानयन् / प्रासुकरक्तिभाक-प्रासुकमुक्तिं भजते सेवते इति प्रासुकमुक्तिभाक् अचिचभोजीति यावत् / अभूव-अभवत् जिनवरप्रवचनमाकार्य पक्षिभिरपि प्रतमङ्गीकृतमिति // 5 // मृगः शगालादिररण्यजः परः, सरः प्रपद्योत्कतयाऽनुकम्प्रताम् / विचारयन निर्भरमप्यपादपा-मचित्तमाहावगत स्वतन्त्रधीः // 50 // अन्वयः परः, अरण्यजः, शृगालादिः, मृगः, सरः, प्रपद्य, उत्कतया, अनुकम्प्रताम् , विचारयन् , स्वतन्त्रधीः, निर्भरम् , अपाम् , आहावगतम् , अचित्तम् , अपात् // 58 // पति:-पर:-अन्यः / अरण्यजः-अरण्ये कानने जासोऽरण्यजः / अगालादि:-शृगालोजम्बुक आदिः प्रधानं यस्मिन् स शृगालादिः। मृगः-पशुः / सर:-कासारम्, पद्माकरम् इति यावत् / प्रपत्र-सम्प्राप्य / उत्कतया-उन्मनस्तया, उत्कण्ठितत्वेनेति यावत् / अनुकम्प्रताम्-अनुकम्पाम् / विचारयन्-विमृशन् / स्वतन्त्रधी:-परिणतबुद्धिः, दृढबुद्धिरिति यावत् / निर्भरम्-अत्यन्तम् / अपाम्-जलानाम् / आहावगतम्-आहूयन्ते पशवः पानाय अस्मिन्नित्याहावः निपानम् , तं गतं प्राप्तम् आहावगतम् तत्तथा 'आहावस्तु निपानं स्यादुपकूपे 4 / 158 / इत्यभि० चि० / अचिंत्तम्-चैतन्यशक्तिविरहितम् , तथाविधशखाद्याघाततो निर्धारितकालानन्तरचेतनाशक्तिनाशस्याङ्गीकृतत्वात् / ' अपात्-अपिबत् // 18 // पुरे वने वा समवासृते प्रभो, सरस्सुरैनिर्मितमम्बुभिर्भूतम् / तमूर्मिलोलैः पतगाग्रहाद् नृपं, स्वशब्दितैर्वान्यमिवाभ्यमन्त्रयत् // 59 // अन्वय:--मभो, पुरे, बा, बने, समवास्ते, (ससि)-सुरे, निर्मितम् , अम्बुभिः, भृतम् , सरः,

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388