Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 313
________________ 294 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनापरिख प्रभाते / खगाः-पक्षिणः / आरवैः शब्दैः / तम्-तादृशं नरं सुरं वा / आचुक्रुशुः-आक्रोशयन् , निन्दितवन्त इति यावत् / इव-यथा // 8 // भवेऽस्मदीयेऽजनि यत्र न प्रभुः, प्रभा स्वभावेन जिनेन्द्रसेवने / प्रतिप्रभात द्विजरूपमागताः, खगास्तमाचुक्रुशुरोरवैः खलु // 69 // अन्वयः-यत्र, अस्मदीये, भवे, स्वभावेन, जिनेन्द्रसेवने, प्रभा, न, प्रभुः, अजनि, पतिप्रभातम् , दिजरूपम् , आगताः, खगाः, खलु, आरवैः, तम् , आचुकुशुः / / 69 // ___ वृत्तिः-यत्र-यस्मिन् / अस्मदीये-अस्माकमयमस्मदीयस्तस्मिंस्तथा / भवे-जन्मनि / स्वभावेन-निसर्गतः। जिनेन्द्रसेवने-जिनेन्द्रस्य जिनेश्वरस्य, सेवनं शुश्रूषणं भक्तिरिति यावत् , जिनेन्द्रसेवनम् तमिस्तथा / प्रभा-बुद्धिः / न-नहि / अजनि-जाता / प्रतिप्रभातम्-प्रभातं प्रभातं प्रति प्रतिप्रभातम् , वीप्सायामव्ययीभावसमासः / द्विजरूपकम्-पक्षिस्वरूपम् विहगाऽऽकारमिति यावत् / आगताः-प्राप्ताः / पक्षिरूपेण समागता इति भावः / खगाः-खे-आकाशे, गच्छन्ति-विचरन्तीति खगा देवा विद्याधरा वा / खलु-निश्चयेन / आरवैः-कूजनात्मकशब्दैः / तम्-तादृशम् , निजभवमित्यर्थः / आचुक्रशु:-आक्रोशयन् , निन्दितवन्त इति यावत् // 6 // गच्छाधीश्वरहीरहीरविजया-म्नाये निकाये धियां, प्रेष्यः श्रीविजयप्रभाख्यसुगुरोः, श्रीमत्तपाख्ये गणे। शिष्यः प्राज्ञमणेः कृपादिविजय-स्याशास्यमानाग्रणी श्चक्रे वाचकनाममेघविजयः, शस्याँ समस्यामिमाम् // 70 // . (व्याख्यातपूर्वः श्लोकोऽयम् ) तस्मिन् विस्मयकृतकाव्ये, पञ्चमः पञ्चमाञ्चितः। सर्गः सज्जनसंसर्गात्, श्रेयोऽध्ययनतत्परैः // 7 // अन्वया--तस्मिन्, विस्मयकृत्काव्ये, सज्जनसंसर्गात्, श्रेयोऽध्ययनतत्परैः, ( अस्माभिः रचितः) पञ्चमाञ्चितः, ( अयम् ) पञ्चमः, सर्गः // 71 // इतिः तस्मिन्-तादृशे नैषधात्मके इति भावः / विस्मयकृत्काव्ये-विस्मयमाश्चर्य करोतीति विस्मयकृत् , सब तत्काव्यं सहृदयहृदयाहादिशब्दार्थमयम् "तददोषौ शब्दार्थों सगुणावन

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388