Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________ -बाचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां पञ्चमः सर्गः [ 275 अन्वयः-अवश्यभव्येषु, अनवग्रहग्रहा, यत्क्रमानुगा, नृणाम् , मतिः, कामति, तत् , आन्तरम् , द्विषाम् , चक्रम् , अयम् , क्रमात् , समूलम् , उन्मूलयितुम् , प्रचक्र मे // 33 // वृत्तिः-अवश्यभव्येषु-अवश्यं नियमेन भव्याः भवितव्याः शुभाशुभादयोऽवश्यभव्याः तेषु तथा, विषये इति यावत् / अनवग्रहग्रहा-अनवग्रहोऽबाध्यमानो निरर्गलोऽभिनिवेशः प्रसरो यस्याः सा तथा / यत्क्रमानुगा-यस्य आन्तरद्विट्चक्रस्य क्रमानुगा पद्धत्यनुसारिणी तथा / नृणाम्-जनानाम् / मतिः-बुद्धिः / क्रोमति-चलति / तत्-तादृशम् / आन्तरम्-हृदयान्तर्वति / द्विषाम्-शत्रूणाम् , कामक्रोधादीनामिति यावत् / चक्रम्-समूहम् , कदम्बकम् इति यावत् / अयम्-असौ, भगवान् शान्तिनाथ इति यावत् / क्रमात्-क्रमशः / समृलम्-सादिकारणम् / उन्मूलयितुम्-विनाशयितुम् / प्रचक्रमे-प्रववृते // 33 // पटुः पुरस्कृत्य पुराकृताकृति, यया दिशा धावति वेधसः स्पृहा / भवस्य वश्यस्तदवश्यपश्यधीः, प्रवर्ततेऽनर्तितया तयाऽऽतुरः // 34 // अन्वयः--कृतिम् , पुरस्कृत्य, पुराकृता, पटुः, वेधसः, स्पृहा, यया, दिशा, धावति, तदवश्यपश्यधी:, (अपि) तया, आतुरः, भवस्य, वश्यः, अनर्तितया, प्रवर्तते // 34 // वृत्तिः-कृतिम्-यत्नम् , कार्यम् वा / पुरस्कृत्य-समुद्दिश्य, समादृत्य वा / पुराकृता-पुरा पूर्व, कृता-विहिता, पुराकृता / पटुः-साध्वी / वेधसः-कर्मकर्तुः परमेन्द्रस्य-आत्मनः / स्पृहा-वाञ्छा। यया दिशा-येन मार्गेण / धावति-गच्छति / तदवश्यपश्यधी:-तदवश्या-तदनधीना, पश्या-सर्वद्रष्ट्री धी-बुद्धिर्यस्य स तथा / (अपि) भवस्य-संसारस्य, ईशस्य / वश्यः-वशवर्ती / अत एव / आतुरः-व्ययः / जन इति शेषः / अनर्तितया-न-अर्तिः पीडा यस्य सोऽनर्तिः, तस्य भावोऽनर्तिता तया तथा / अनायासेनेति यावत् / तया-वेधः स्पृहाधिष्ठितमार्गेण / प्रवर्तते-प्रचलति / प्रवृत्तो भवतीति यावत् // 34 // तपोविधौ मन्दरसुन्दराशयः, स्थिरः प्रभुः स्यान्न कदापि चञ्चलः / तृणेन वात्येव तयाऽनुगम्यते, भियतरेणैव तु कातरक्रिया // 35 // अन्वय:--मन्दरसुन्दराशया, स्थिरः, प्रभुः, तपोषिधौ, कदापि, पम्पलः, न, स्यात्, (यत् ) . तृणेन, वात्या, इव, तया, (स.) अनुगम्यते, तु, इतरेण, एव, भिया, कातरक्रिया, (भनुगम्यते)।

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388