Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 298
________________ -आचार्यविजयासूरीश्वरकृतायां विद्वद्विनोदिन्यां पञ्चमः सर्गः [ 279 नेन, निर्जिता निःशेषेण जिता पराभूतेति यावत्, प्रभा कान्तिर्यस्य तत्तथा / त्रिदशैः-देवैः / प्रयुज्यमानम्-प्रेय्यमाणम् / प्रभुप्रभावात्-प्रभोः शान्तिनाथस्य प्रभावोऽनुभावः, प्रभुप्रभावस्तस्मात्तथा। बहुकाश्चनाश्चितम्-बहूनि च तानि काश्चनानि, किञ्जल्का बहुकाञ्चनानि, तैरश्चितम् विशिष्टम् , बहुकाश्चनाश्चितम् / धृतातपत्नत्रयम्-धृतश्च तत् आतपत्त्रत्रयम् धृतातपत्नत्रयम् , तस्य रूपम् स्वरूपमिव रूपं यस्य तत्तथा / "उष्ट्रमुखादयः" 3 / 1 / 23 // इत्यनेनोपमानसमानस्य रूपशब्दस्य लोपो, बहुव्रीहिसमासश्च निपात्यते / सरोरुहम्-कमलम् / आबभौ-शुशुभे // 41 // उपात्तलक्ष्मि प्रभुवक्त्रपाणिना, ह्रियाऽऽनतं काञ्चनमम्बुजन्म किम् / तमुच्छितच्छत्रमिषेण दण्डभृद् निषेवते स्मादृतमुक्तसम्पदा // 42 // अन्वयः-प्रभुवक्त्रपाणिना, उपात्तलक्ष्मि, हिया, आनतम् , काञ्चनम् , अम्बुजन्म, उच्छितच्छत्रमिषेण, दण्डमृत् , (सत् ) आहतम् , उक्तसम्पदा, तम् , निषेवते, स्म, किम् // 42 // __ वृत्तिः-प्रभुवक्त्रपाणिना-वक्त्र-मुखञ्च, पाणी-हस्तौ च वक्त्रपाणि, 'प्राण्यङ्गत्वादेकवद्भावः' प्रभोः-शान्तिनाथस्य वक्त्रपाणि प्रभुवक्त्रपाणि तेन तथा / उपात्तलक्ष्मि-उपात्ता-प्राप्ता, लक्ष्मीःशोभा येन तत्तथा / ह्रिया-लज्जया। आनतम्-सर्वतोभावेन नम्रम् / काञ्चनम्-सौवर्णम् / अम्बुजन्म-अम्बुनो जलात् जन्मोत्पत्तिर्यस्य तत्तथा / कमलमित्यर्थः। उच्छितच्छत्रमिषेण-उच्छ्रितं विशालञ्च तच्छत्रमातपत्रम् उक्तिच्छत्रम् तस्य मिषं व्याजः उच्छ्रितच्छत्रमिषन्तेन तथा / दण्डभृत्-दण्ड छत्रदण्डं बिभर्ति धारयतीति दण्डभृत् , दण्डधारकं सत् / आहतम्-सत्कृतम् / उक्तसम्पदा-उक्ताकथिता, चासो सम्पत्-सम्पत्तिरुक्तसम्पत् , तया तथा / तम्-भगवन्तं शान्ति नाथमित्यर्थः / निषेवते स्म-न्यसेवत, शुश्रुषते स्मेति यावत् / किम्-उत्प्रेक्षायाम् // 42 // अहर्निशं सेवनया विभोर्द्विधा, सचामरं चामरमानसे प्रियम् / अबुद्ध तं विद्रुमदण्डमण्डितं, पवित्रहस्तं शुचिमेव पण्डितः // 43 // अन्वयः--अहर्निशम् , विभोः, सेवनया, द्विधा, सचामरम् , प, अमरमानसे, प्रियम् , बिद्रुमदण्डमण्डितम , तम , पवित्रहस्तम् , पण्डितः, शुचिम , एव, अबुद्ध // 43 // वृत्तिः-अहर्निशम-रात्रिन्दिवम् / विभोः-प्रभोः श्रीशान्तिनाथस्य / सेवनया-शुश्रषया, .. परिचर्ययेति यावत् / द्विधा-द्वाभ्यां प्रकाराभ्यां द्विधा, प्रकारद्वयेनेत्यर्थः / सचामरम्-चामरेण व्य

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388