Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 303
________________ 284 ] श्रीजननवधीयमहाकाव्ये श्रीशान्तिनाथचरित्र सिनं गृहीतवामनावतारं विष्णुं विडम्बयति, अनुकरोति जयतीति वा तच्छीला बलिध्वंसिविडम्बिनी तान्तथा / कृष्णजित्वरीमिति भावः / तनम्-शरीरम् / किम्-वितर्क, प्रश्ने वा। न-नहि / धर्ताधारकः / अपि तु धर्तेवेति भावः / अयं भावः, यथा यः त्रिविक्रमो विष्णुररिष्टबलं पिनष्टि सकृपाणिनां खगधारिणां प्रभुः चक्रपाणिः बलिध्वंसिविडम्बिना तनं बलिध्वंसकारिणां मनोहारिणी तनू धर्ता तथा भगवान् शान्तिनाथोऽपीति, अर्थस्तरीत्याऽनुसन्धेय इति // 50 // पुरा व्रते तीव्रतयेव केवलात्, तपाकलाश्रान्तनितान्तशान्तधीः। उपेतपार्श्वश्चरणेन मौनिना, मृषा चकारेष तृषां वृषार्चितः // 51 // अन्वयः--केवलात्, पुरा, व्रते, तीव्रतया, एव, तपःकलाऽऽश्रान्तनितान्तशान्तीः , मौनिना, चरणेन, उपेतपावः, वृषार्चितः, एषः, तृषाम् , मृषा, चकार // 51 // / ___ वृत्तिः केवलात-केवलज्ञानात् / (पुरा-पूर्वम् ) व्रते-तपःसंयमादिनियमे / तीव्रतयातीव्रस्य तीक्ष्णस्य भावस्तीव्रता तया तथा / एव-अवधारणार्थकमव्ययम् / तपाकलाऽश्रान्तनितान्तशान्तधी:-तपःकलया तपस्याकौशलेन, आश्रान्त-सततं, नितान्तमतिशयितं यथा स्यात्तथा शान्ता शान्तिमापन्ना धीर्बुद्धिर्यस्य स तथा / मौनिना-निःशब्देन / चरणेन-पादेन, गमनेन वा / उपेतपावः-उपेतः प्राप्तः पावः प्रमुसामीप्यं येन स तथा। वृषार्चितः-वृषेण धर्मेण अर्चितो विशिष्टः पूजितो वा वृषार्चित इन्द्रः / एषः-अयम / तृषाम्-तृष्णाम् / मृषा-मिध्या। चकार-कृतवान् // 51 // यतोऽतिदूरादपि ताप्यते वपु-ईशो शोलासिदशापि नाप्यते / तमहंतः सन्निधिनाप्तसौहृद, नृपः पतङ्गसमधत्त पाणिना // 52 // अन्वयः-अतिदूगत् , अपि, यतः, वपुः, ताप्यते, अपि, दृशोः, भृशोल्लासिदशा, न, आप्यते, अर्हतः, सन्निधिना, आप्तसौहृदम् , तम् , पतङ्गम् , नृपः, पाणिना, समधत्त // 52 // वृत्तिः-अतिदुरात्-अत्यन्तविप्रकृष्टतः / अपि-सम्भावनायाम् / यतः-यस्मात् / वपुःशरीरम् / ताप्यते-सन्ताप्यते, सन्दह्यते इति यावत् / अपि-समुच्चये / दृशा:-नेत्रयोः / भृशाल्लासिदशा-भृशमत्यर्थमुल्लसितु सुशोभितु शीलमस्या इति भृशोल्लासिनी, भृशोल्लासिनी चासौ दशाऽवस्था भृशोल्लासिदशा / न-नहि / आप्यते-प्राप्यते / यदीयकिरणाधिकसंसर्गतो नेत्रे अपि प्रभाहीने भवत इति भावः / अहंत:-जिनेश्वरस्य / सन्निधिना-सान्निध्येन / आप्तसौहृदम्-अधिगतसख्यम् / तम्-प्रसिद्धम् / पतङ्गम्-सूर्यम् / नृपः-भूचरो राजापि / पाणिना-करेण / समधत्तधृतवान् ||52 //

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388