Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 296
________________ पाचार्यविजयामृतसूरीश्वरकृतायां विद्वदिनोदिन्यां पश्वमः सर्गः / [277 माश्रित्य / एकतालयम्-एकताया एकाग्रचित्ताया थालयो निवासः आधार इति यावत् , एकतालयस्तन्तथा / लयम्-लीयत अात्माऽत्रेति लयः, समाधिस्तन्तथा / धीरतया-धैर्येण / धरन्-अवलम्बमानः / सः-भगवान् शान्तिनाथ इति यावत् / शुचिपोषपक्षजे-पौषस्य तदाख्यमासस्य पक्षः पञ्चदशदिनात्मकः पक्षः पौषपक्षः, शुचिः-शुक्लश्चासौ पौषपक्षः शुचिपौषपक्षस्तस्माज्जातः शुचिपौषपक्षजस्तस्मिंस्तथा / अत्र तिथौ नवम्यामिति दर्शनात् तिथिशब्दस्य त्रीलिङ्गतया तदर्थविशेषणतया शुचिपौषपाज इत्यत्रापि त्रीलिङ्गत्वमेवोचितम. एवञ्चच्छन्दोभङ्ग इति चेत्-सत्यम् / 'तिथिः पुनः कर्मवाटी २-६१-इत्यभि० चि० स्वोपज्ञटीकायां तन्यते। तिथिः पुंस्त्रीलिङ्ग-"तनेर्डित्" उणा० 674 इति इथिः इति दर्शनेन तिथिशब्दस्य पुंल्लिङ्गत्वस्यापि बोधनादिति / नवम्याम्-नवाना पुरणी नवमी तस्यान्तथा / तिथौ-कर्मवाट्याम् नवमीदिन इति यावत् / उज्ज्वलम-दीप्तम् , विशदम् , विकाशि वा। केवलबोधम्-आत्मनः केवलित्वसम्पादकं तदाख्यज्ञानम् / शिश्रिये-प्राप, अवललम्बे इति यावत् // 37 // तदुत्सवे कोऽपि जनः सुरो नवा, तदा निदद्रावुपपल्वलं खगः / सुगन्धिवृष्टेरनु दिव्यनाटक--प्रवर्तनेत्राप्सरसाप्तनर्तने // 38 // अन्वयः-तदा, तदुत्सवे, सुगन्धिवृष्टेः, अनु, अत्र, अप्सरसाप्तनर्तने, दिव्यनाटकप्रवर्तने, का, अपि, जनः, सुरः, उपपल्वलम् , खगः, वा, न, निदद्रौ // 38 // - वृत्तिः-तदा-तस्मिन् समये / तदुत्सवे-केबलबोधप्राप्तिनिमित्तकमहसि / सुगन्धिषष्टे:सुन्दरगन्धवत्पदार्थकर्मकवर्षणात् / अनु-पश्चात् / सुगन्धिवर्षणोत्तरकाले इति भावः / अप्सरसासनर्तने-अप्सरोभिः स्वर्वेश्याभिराप्तं व्याप्तमप्सरसाप्तम् , तच्च तर्तनम् , अप्सरसाप्तनर्तनम् , तस्मिंस्तथा। दिव्यनाटकप्रवर्तने-दिव्यमलौकिकञ्च तन्नाटकं रूपकादि, दिव्यनाटकम् तस्य प्रवर्तनम् दिव्यनाटकप्रबतनम् तस्मिंस्तथा। क:-कश्चित् / अपि-सम्भावनायाम् / जन:-लोकः / सुरः-देवः / उपपन्वलम्पल्वलस्य क्रीडाल्पसरसः-समीपम् उपपल्वलम् / खग:-पक्षी, हंस इति यावत् / वा-अथवा / ननहि / निदद्रौ-निद्रितवान् ||38|| ममं तदोच्चैर्नमने समं पुनः, प्रपञ्चने संवरणे तथाऽऽसने / स तिर्यगावर्जितकन्धरः शिरः, प्रणामकृद् देवगणो नटन् बभौ // 39 // , अन्वयः-तिर्यगावर्जितकन्धरः, शिर:प्रणामकृत् , सः, देवगणः, तदा, उच्चेमने, समम् , पुनः, प्रपञ्चने, संवरणे, तथा, आसने, समम् , नटन् , बभौ // 39 //

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388