Book Title: Ratnakaravatarika Part 02
Author(s): Dalsukh Malvania, Malayvijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 16
________________ प्रत्यभिज्ञालक्षणम् । [ ३.५ વ્યાપ્તિ પણ જો અપ્રમાણુરૂપ સ્મરણથી જ્ઞાત હેાય તે તે પણ અનુમાનનુ કારણ થઈ શકશે નહિ, યોગ-સબધ(વ્યાપ્તિ)નું ગ્રહણ કરવા માટે પૂર્વે પ્રવૃત્ત તર્ક પ્રમાણના વ્યાપારનું ઉપસ્થાપન કરવામાં જ સ્મરણુ ચરિતા છે, માટે અનુમાનમાં સ્મરણના પ્રામાણ્યની જરાએ જરૂર નથી. જનમરણુ જે અપ્રમાણ હોય તે તે પૂર્વોક્ત ઉપસ્થાપનમાં પણ સમથ નહિ અને, 8× વળી, અજ્ઞાનમાં જે કારણ હોય તે પ્રમાણ કહેવાય છે. પ્રમાણનુ આવું લક્ષણ તમાએ કર્યું છે, ધારાવાહી-જ્ઞાનની જેમ સ્મરણમાં પણ તે લક્ષણ સંપૂર્ણતયા ઘટે છે જ તેા પછી વ્યથ વિવાદથી શું ? ૪. ( प ० ) न च तस्येत्यादि सूरिगद्यम् । संशयितलिङ्गवदिति यथा वाप्प मशकवर्त्ति - सैन्य - रेणु-गोपालघटीधूमादिना संदिह्यमानो धूमोऽनुमानानं न भवति । न च प्राक् प्रवृत्तेत्यादिगये प्रमाणशब्देन प्रत्यक्षं तस्य व्यापारः सम्वन्धग्रहणलक्षणः । अस्येति स्मरणस्य । वाच्यमित्यस्य न चेत्यनेन योगस्ततश्च न च वाच्यमिति सिद्धम् । सामर्थ्यासम्भवादिति न हि मरीचिकानिचयचुम्विज्ञानं किमपि कर्तुं शक्नोति । लक्षयांचवे इति यूयम् । धारावाहिप्रत्यक्षस्येति द्वितीय तृतीयादिक्षणवर्त्तिप्रत्यक्षस्य ||४|| (टि०) न च ' तस्येति स्मरणस्य । अप्रमाणेति अप्रमाणेन । स्मरणसंदर्शितस्य प्रकटीकृतस्य। संबन्धग्राहीति ऊहः । अस्येति स्मरणस्य । तत्रेति अनुमाने । तदुपस्थापनेऽपीति ऊहप्रमाणव्यापारोपस्थापने । किञ्चार्थोपलब्धीत्यादि । तच्चेति अर्थोपला व्यहेतुत्वं प्रमाणलक्षणम् । अस्यापीति अनुमानस्यापि ॥४॥ अथ कारणादिभिः प्रत्यभिज्ञानं ज्ञापयन्ति--- अनुभवस्मृतिहेतुकं तिर्यगूर्ध्वतासामान्यादिगोचरं संकलनात्मकं ज्ञानं प्रत्यभिज्ञानम् ॥ ५ ॥ ६१ अनुभवच प्रमाणार्पिता प्रतीतिः, स्मृतिश्चानन्तरोक्तव; ते हेतुर्यस्येति कारणोपदेशः । तिर्यक्सामान्यं च गवादिषु गोत्वादिस्वरूपसदृशपरिणामात्मकम् । ऊर्ध्वतासामान्यं च परापर विवर्त्तव्यापि मृत्स्नादिद्रव्यम् एतदुभयमादिर्यस्य विसदृशपरिणामादेर्धर्मस्तोमस्य स तिर्यगूर्च्चतासामान्यादिर्गोचरोय स्येति विषयाऽऽख्यानम् । संकलनं दिवक्षितधर्मयुक्तत्वेन वस्तुनः प्रत्यवमर्शनमात्मा स्वभावो यस्येति स्वरूपनिरूपणम् ॥ ५ ॥ १ न च तस्यापीति स्मरणस्यापि - दे ।

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 315