________________
प्रत्यभिज्ञालक्षणम् ।
[ ३.५ વ્યાપ્તિ પણ જો અપ્રમાણુરૂપ સ્મરણથી જ્ઞાત હેાય તે તે પણ અનુમાનનુ કારણ થઈ શકશે નહિ,
યોગ-સબધ(વ્યાપ્તિ)નું ગ્રહણ કરવા માટે પૂર્વે પ્રવૃત્ત તર્ક પ્રમાણના વ્યાપારનું ઉપસ્થાપન કરવામાં જ સ્મરણુ ચરિતા છે, માટે અનુમાનમાં સ્મરણના પ્રામાણ્યની જરાએ જરૂર નથી.
જનમરણુ જે અપ્રમાણ હોય તે તે પૂર્વોક્ત ઉપસ્થાપનમાં પણ સમથ નહિ અને,
8× વળી, અજ્ઞાનમાં જે કારણ હોય તે પ્રમાણ કહેવાય છે. પ્રમાણનુ આવું લક્ષણ તમાએ કર્યું છે, ધારાવાહી-જ્ઞાનની જેમ સ્મરણમાં પણ તે લક્ષણ સંપૂર્ણતયા ઘટે છે જ તેા પછી વ્યથ વિવાદથી શું ? ૪.
( प ० ) न च तस्येत्यादि सूरिगद्यम् । संशयितलिङ्गवदिति यथा वाप्प मशकवर्त्ति - सैन्य - रेणु-गोपालघटीधूमादिना संदिह्यमानो धूमोऽनुमानानं न भवति । न च प्राक् प्रवृत्तेत्यादिगये प्रमाणशब्देन प्रत्यक्षं तस्य व्यापारः सम्वन्धग्रहणलक्षणः । अस्येति स्मरणस्य । वाच्यमित्यस्य न चेत्यनेन योगस्ततश्च न च वाच्यमिति सिद्धम् । सामर्थ्यासम्भवादिति न हि मरीचिकानिचयचुम्विज्ञानं किमपि कर्तुं शक्नोति ।
लक्षयांचवे इति यूयम् । धारावाहिप्रत्यक्षस्येति द्वितीय तृतीयादिक्षणवर्त्तिप्रत्यक्षस्य ||४||
(टि०) न च ' तस्येति स्मरणस्य । अप्रमाणेति अप्रमाणेन । स्मरणसंदर्शितस्य प्रकटीकृतस्य। संबन्धग्राहीति ऊहः । अस्येति स्मरणस्य । तत्रेति अनुमाने । तदुपस्थापनेऽपीति ऊहप्रमाणव्यापारोपस्थापने ।
किञ्चार्थोपलब्धीत्यादि । तच्चेति अर्थोपला व्यहेतुत्वं प्रमाणलक्षणम् । अस्यापीति अनुमानस्यापि ॥४॥
अथ कारणादिभिः प्रत्यभिज्ञानं ज्ञापयन्ति---
अनुभवस्मृतिहेतुकं तिर्यगूर्ध्वतासामान्यादिगोचरं संकलनात्मकं ज्ञानं प्रत्यभिज्ञानम् ॥ ५ ॥
६१ अनुभवच प्रमाणार्पिता प्रतीतिः, स्मृतिश्चानन्तरोक्तव; ते हेतुर्यस्येति कारणोपदेशः । तिर्यक्सामान्यं च गवादिषु गोत्वादिस्वरूपसदृशपरिणामात्मकम् । ऊर्ध्वतासामान्यं च परापर विवर्त्तव्यापि मृत्स्नादिद्रव्यम् एतदुभयमादिर्यस्य विसदृशपरिणामादेर्धर्मस्तोमस्य स तिर्यगूर्च्चतासामान्यादिर्गोचरोय स्येति विषयाऽऽख्यानम् । संकलनं दिवक्षितधर्मयुक्तत्वेन वस्तुनः प्रत्यवमर्शनमात्मा स्वभावो यस्येति स्वरूपनिरूपणम् ॥ ५ ॥ १ न च तस्यापीति स्मरणस्यापि - दे ।