Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
शम-संवेग-निर्वेदानुकम्पास्तिक्यलक्षणम् । सुखार्थिनो विशुद्धस्य ज्ञेयं लक्षणपञ्चकम् ॥२५॥ शमः शान्तिः कषायाणां मन्दभावश्च कथ्यते । तेनाऽपकारिणोऽऽप्यात्मा हितं चिन्तयति हृदि ॥२६॥ सुखं निःश्रेयसे शुद्धं नाऽन्यत्र क्वचिदीक्ष्यते । तदेवाऽऽकाक्ष्यते येन संवेगः स उदीरितः ॥२७॥ संसारो नरकागारकारागारसमो मतः । हेयस्ततो यतो ज्ञातः स निर्वेदः सतां मतः ॥२८॥ जीवाः सर्वेऽपि दुःखार्ता दुःखमिच्छन्ति नांऽशतः । तद्दुःखवारणोत्कण्ठाऽनुकम्पा देश-सर्वतः ॥२९॥ वीतरागेण सर्वज्ञभगवतार्हता हितम् । उक्तमेव भवेत् सत्यमास्तिक्यं सदिरादृतम् ॥३०॥

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90