SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ शम-संवेग-निर्वेदानुकम्पास्तिक्यलक्षणम् । सुखार्थिनो विशुद्धस्य ज्ञेयं लक्षणपञ्चकम् ॥२५॥ शमः शान्तिः कषायाणां मन्दभावश्च कथ्यते । तेनाऽपकारिणोऽऽप्यात्मा हितं चिन्तयति हृदि ॥२६॥ सुखं निःश्रेयसे शुद्धं नाऽन्यत्र क्वचिदीक्ष्यते । तदेवाऽऽकाक्ष्यते येन संवेगः स उदीरितः ॥२७॥ संसारो नरकागारकारागारसमो मतः । हेयस्ततो यतो ज्ञातः स निर्वेदः सतां मतः ॥२८॥ जीवाः सर्वेऽपि दुःखार्ता दुःखमिच्छन्ति नांऽशतः । तद्दुःखवारणोत्कण्ठाऽनुकम्पा देश-सर्वतः ॥२९॥ वीतरागेण सर्वज्ञभगवतार्हता हितम् । उक्तमेव भवेत् सत्यमास्तिक्यं सदिरादृतम् ॥३०॥
SR No.521041
Book TitleNandanvan Kalpataru 2018 11 SrNo 41
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2018
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy