________________
शम-संवेग-निर्वेदानुकम्पास्तिक्यलक्षणम् । सुखार्थिनो विशुद्धस्य ज्ञेयं लक्षणपञ्चकम् ॥२५॥ शमः शान्तिः कषायाणां मन्दभावश्च कथ्यते । तेनाऽपकारिणोऽऽप्यात्मा हितं चिन्तयति हृदि ॥२६॥ सुखं निःश्रेयसे शुद्धं नाऽन्यत्र क्वचिदीक्ष्यते । तदेवाऽऽकाक्ष्यते येन संवेगः स उदीरितः ॥२७॥ संसारो नरकागारकारागारसमो मतः । हेयस्ततो यतो ज्ञातः स निर्वेदः सतां मतः ॥२८॥ जीवाः सर्वेऽपि दुःखार्ता दुःखमिच्छन्ति नांऽशतः । तद्दुःखवारणोत्कण्ठाऽनुकम्पा देश-सर्वतः ॥२९॥ वीतरागेण सर्वज्ञभगवतार्हता हितम् । उक्तमेव भवेत् सत्यमास्तिक्यं सदिरादृतम् ॥३०॥