Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
मर्म नर्म
कीर्तित्रयी पिता यस्मिन् कस्मिंश्चिदपि व्यवसाये सफलता प्राप्तुं द्वौ गुणावत्यावश्यकौ स्तः - प्रामाणिकता चातुर्य
च । पुत्रः प्रामाणिकता नाम किम् ? पिता यदप्यस्माभिः प्रतिपन्नं तत् सर्वथा पालनीयं महत्यामपि च हानावपि न ततो पराङ्मुखीभवितव्यम् । पुत्रः अस्तु, चातुर्यं नाम किम् ? पिता चातुर्यं नाम कदाचिदपि किञ्चिदपि करणीयतया न प्रतिपत्तव्यम् !!
सुहृद्
(मानसचिकित्सकं) भोः !, स्वयं कोटिसङ्ख्यकजनेष्वद्वितीय - इति मन्वानः स
मनोरोगी किञ्चिदिव सज्जो जातो वा ? मानसचिकित्सकः आम्, स शनैः शनैः सज्जो जायमानोऽस्ति । इदानीं स स्वं लक्षसङ्ख्यकजनेष्वद्वितीयं
मन्यते !!
(मानसचिकित्सालये) मनोरोगी चिकित्सकमहोदय ! भवान् अस्मभ्यं बहु रोचते । चिकित्सकः (हृष्यन्) एवं वा ? परमहं त्विदानीमेवाऽत्राऽऽगतोऽस्मि ननु । मनोरोगी तथाऽपि, भवानस्माकमेवैकतम इति प्रतिभाति !!

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90