Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
भू-नभसोरपि भागान्, रुन्धत् स्वीयेन सौम्यगन्धेन । इदमिदमिदं च विपिनं, केतक्याः पश्य संफुल्लम् ॥११॥ पश्य किमपि सौन्दर्य, प्रावृट्समयस्य संप्रवृत्तस्य । कुटजार्जुन-सर्जानां, परिमिलितः परिमलो भवति ॥१२॥ चन्दनतो मृगनाभेः, किञ्चैतस्याः अगरुविमिश्रायाः । कल्पतरोः कर्पूरा-दधिकतमो मालतीगन्धः ॥१३॥ चिञ्चिणिकावृक्षाणामेतेषां कुसुमदर्शने हर्षः । कथमपि न माति नूनमेतस्योद्यानलोकस्य ॥१४॥ स्थानं तल्ललितानां, तस्याऽनङ्गस्य लाङ्गलीकुसुमम् । एतस्मादेतस्मादत्रोद्याने न को लाति ? ॥१५॥ अस्मिश्च वनोद्देशेऽस्मिन्नपि सालः समुल्लसति कामम् । एषा यूथीलतिका, भूमिस्फोटो यथाऽत्यन्तम् ॥१६॥ कुटजं दलति तदेत-देषा सा यूथिका वहति गन्धम् । एष पुनः कन्दलितो, वेणुकुडङ्गोऽपि प्रतिशाखम् ॥१७॥ अथ लीलापुष्करिणी-सलिलमिदं बलाहकोत्सिक्तम् । अथ पवनवेपमानो, नवश्च कलमाङ्करवातः ॥१८॥ तापिच्छो बहलदलोऽसौ च कमलिनी विनष्टसत्पद्मा । मण्डूककुलं मत्तं, भाति च लीलातटाकेषु ॥१९॥ निचुलानां विपिनेऽस्मिन्नस्मिश्च पुनः सल्लकीकुर्छ । सहकारवनेऽप्यस्मिन्, परिमलबहलो वहति पवनः ॥२०॥ सखि ! सर्वा अपि यूयं, समानयत नवीननीपकुसुमानि । विष्टरमपि पूजायामुपवेष्टुं दत्त रमणीयम् ॥२१॥ कुरुत स्नानं यूयं, नूतनकह्लारपत्रिकानयने । निगदामस्त्वां सम्प्रति, सुस्थितमनसा शृणुष्वेदम् ॥२२॥ आल्यो ! वो निगदामो, न स्नात किमिह पल्वले यूयम्? । दर्दुरभीति त्यक्त्वा , स्नानं शीघ्रं समाचरत ॥२३॥ सध्रीच्यो! युष्माभिः, पद्मावत्यर्चनाविधानार्थम् । त्यक्त्वाऽन्यव्यापारं, तूर्णं चाऽऽनीयतां दूर्वा ॥२४॥ प्रियसख्यो ! युष्माभि-हर्षोद्रेकेण तुलसिका ग्राह्या । कथमपि नैव विलम्बः, श्रयणीयः शर्मदे काले ॥२५॥

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90