Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
हर्षो नेत्रसुखं वा, फलिनीकुसुमैर्न लभ्यते केन । कथयाम्यहं भवन्तं, यथानुभूतं न च प्रीत्या ॥८६॥ इति राजा सोद्यानं, तदकार्षीन्नयनगोचरं सर्वम् । सौधं जगाम सन्ध्या-कर्म चकार यथानियमम् ॥८७॥ अथ सूतौ राजाग्रे, पठितं सन्ध्याऽभवद् दिनं पूर्णम् । अस्माकमयं कालस्तमो विनष्टं शशी प्राप्तः ॥८८॥ साम्प्रतमहं सकष्टो, भविता दीनो पुनश्च निर्नाथः । इति चिन्तयन् वियोगं, सहते चक्रो विपत्प्राप्तः ॥८९॥ सुरभिखुरैरुत्थापित-पांशुस्नाता वयं भविष्यामः । विगतभयाः कृतयष्टिक्रीडा मुक्ताः श्रुताध्ययनात् ॥९०॥ विरहितनिजमर्यादा, गास्यामो गोपगुर्जरीं रागात् । सम्मिलिताः प्रियमित्रैर्ननु कृतनृत्या भविष्यामः ॥९१॥ किञ्च क्रीडनशीला, भवितार इतस्ततो भ्रमणशीलाः । इति मुनिबटुका विपिने, निगदन्ति स्वगवीसविधे ॥९२।। कृतनेपथ्या कुरलान्, कर्ताऽरम्यलिके च भूषणं मधुरम् । केशेषु सुरभिवासनलिके तिलकं विधास्यामि ॥९३॥ प्रियसविधे यास्यामि, गीतं श्रोष्यामि हर्षभरगीतम् । सन्तापं त्यक्ष्यामि, सार्थकयिष्यामि तारुण्यम् ॥९४॥ नखैः प्रियं छेत्स्यामि, रहसि वदिष्यामि मानयिष्यामि । श्रुत्वा प्रियतमचाटुक-मात्मिकसौख्यं गमिष्यामि ॥९५।। क्रीडतु हसतु यथेच्छं, त्वं तव सख्या त्वयाऽपि सा स्वैरम् । रमावहे चाऽऽवामपि, निगदिष्यति साम्प्रतं दयितः ॥९६॥ सखि ! मह्यं ताम्बूलं, देहि च पुष्पं सखीं भणिष्यामि । इति मन्वाना वासकसज्जा सज्जति निजां शय्याम् ॥९७॥ त्वं त्वं त्वमपि रमस्व, रमतामेषाऽविशङ्कमात्मीयैः । यूयं सपदि रमध्व-मेष प्राप्तो रमणसमयः ॥९८॥ एता हसन्तु युष्मान्, यूयं विहसत वयं च निःशङ्कम् । रमामहे दयितेन, स्वैरं मत्प्राणनाथेन ॥९९।। सम्प्रत्येषा स्वैरं, वञ्जुलकुञ्ज रमिष्यते रागात् । एषैषाऽपि तथैषा, रमिष्यते क्रीडतामेषा ॥१००॥
७१

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90