Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 78
________________ हसति त्वरते महोत्सवः, पुंनागानि समानयति लोकः । किं नो त्वरसे विहससि, लासि च वनिता लपन्तीत्थम् ॥७१॥ त्वमसि तथैषाऽप्यहकं, वयमप्येकत्र हन्त मिलिता स्मः । तुल्यगुणा गायाम, इति काञ्चनरक्षिकावार्ताः ॥७२॥ त्वमहं सख्येषा वा, दर्शयते नो प्रसूनविज्ञानम् । इति कथयित्वा काऽपि च, हारयति मुचकुन्दकुसुमानि ॥७३।। मालिन्युत्सुकभावं, कारयति च मधुपगुञ्जितं क्वाऽपि । बोधयति स्मरलीलां, पारत्ती कामिनः कामम् ॥७४॥ आवर्जितयुवगोपं, सन्तोषितमृगमितश्च यवगोपी । प्रोषितसार्थं भ्रमयति, गगने विमलध्वनि विततम् ॥७५।। कारितमधुपनिनादां, मरुबकमालां तु जनितदृगानन्दाम् । पश्य यया किल मदनो, जगति जयं कार्यते कामम् ॥७६।। कुन्दैविधाप्यते यल्लवलीपुष्पं विधाप्यते तत्तत् । यत्तत्परिमलधारकगन्धवहो हन्ति पन्थानम् ॥७७॥ कारयति कं न हर्ष, कारयते कं च नो रतोत्साहम् । हासितबल्लवतरुणा, युवगोपी कारितानङ्गा ॥७८॥ जाने नैव न जाने, नारङ्गफलानि प्रशंसितुं देव ! । वनलक्ष्म्याः कौसुम्भवसनानि यथा भान्ति चैतानि ॥७९॥ पद्मश्रीस्त्वां ब्रूमो, लक्ष्मि ! भणामो वयं पुनर्गौरि ! । इले ! भणामस्त्वामपि, गङ्गे ! कमलाक्षि ! भवतीं च ॥८०॥ श्रीस्त्वां शुभां भणामो, ब्रूम उमे ! त्वां जये ! पुनर्ब्रमः । उच्चिनुत कुन्दविपिनं, नामग्राहं मिथो जगुर्ललनाः ॥८१॥ फलिनीकुसुमं हसितुं, लोभ्रं च तथा प्रवर्तते सख्यः ! । गण्डविकासं स्मित्वा, हसनीयं चैतदीक्षध्वम् ॥८२॥ गन्धेनाऽतिश्लाघ्यं, विहसिष्यति सकलनेत्रमदनीयम् । इदमपि विहसति कामं, नवपुष्पं वारुणीविपिने ॥८३।। इह हसतु पथिकलोको, विहसत्वारामबालिकालोकः । विहसद्धदयो विहसन्नयनः, फलवद्बदरिकाभिः ॥८४।। कामः कथं विजयते, प्रभवः !, शृण्वन्तु यदि न पुन्नागः । विहसति नाऽपि च लवली, कुन्दैरथ भूयतेऽफुल्लैः ॥८५॥

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90