Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 87
________________ (४) 'सया गया रेहा संठिआ' इअ नाण पुष्पन्ननरसरिसा वट्टमाणकलिकालम्मि मणूसा न होज्जा - इह नरवइ-माहणविउत्साणं कहा जारिसा पुव्वकालम्मि, मणूसा सत्तसालिणो । तारिसा अज्ज नो संति, सत्तविहीणभावओ ॥ एगो नरिंदो एवं चिंतेइ-जो नरो जलपुण्णं घडं पिवेइ तस्स दाणं दायव्वं । तत्थ बहवो माहणा विउसा य आगच्छंति, राया ते जलभरियघडजलपाणाय कहइ । तेसिं को वि पुण्णघडजलं पिविउं पक्कलो न जाओ । राया कास वि दाणं न देइ । एवं बहुणो विउसा समागच्छंति । के वि पुण्णं घडजलं पाउं न चएइ, महीवई दाणं च न देइ । एगया को वि विउसो दाणस्स अदाणकारणं नच्चा हत्थम्मि एगं महंतं पाहाणं घेत्तूणं निवस्स पुरओ समागओ । भूवई घडजलपाणटुं कहेइ । सो नेच्छइ । तइया नरवई कहेइ - तुम्हाणं पुव्वपुरिसो अगत्थमहारिसो जो संजाओ सो समुद्दजलं पिवित्था, तं तु अप्पं पि घडजलं पिविउं किं न समत्थो ? । सो कहेइ - एवं पाहाणं जलम्मि तारेसु, तइया अहं घडजलं पिवेमि । राया वएइ जलोवरिं पाहाणो कहं तरेज्जा ? । सो विउसो साहेइ – तुम्हाणं पुव्वओ रामचंदो लंकागमणसमए समुद्दम्मि पाहाणेहिं सेउं निबंधित्था, तं तु तस्स वंसम्मि संजाओ समाणो एयं लहुं पाहाणं जलम्मि तारिउं किं न सक्को ? । सो निवो कहेइ - कत्थ राया रामचंदो ? कहिं च अहं ? । तइया विउसो साहेइ - कत्थ सो अगत्थो महारिसी, कत्थ हं? । एवं जारिसा वट्टमाणकालम्मि नरवइणो तारिसा माहणा विउसा संति । एवं पुव्वकालसरिसनरा वट्टमाणकालम्मि न हुविरे । उवएसो - नरिंद-माहणाईणं, वट्टालावं मणोहरं । सोच्चा तुम्हे जहसत्तिं, होह कज्जपरा सया ॥ एवं वट्टमाणकालीणनरिंद-माहणविउसाण कहा समत्ता ॥ - गुज्जरभासाकहाए ७८

Loading...

Page Navigation
1 ... 85 86 87 88 89 90