Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
दुण्हं पि विलंबेण अच्चंतं भीआ मज्झम्मि गया सा ताणं इमं अवत्थं विलोइत्ता झाएइ - जइ अहं ससुरस्स पिउणो वा गिहं एगागिणी वच्चामि, तया सिच्छायारिणीए' एयाए पइ-देवरा हय त्ति कलंको होज्जा तेण मम वि एएसि पिव जुत्तं ति तेण च्चिय असिणा नियं सिरं छिदिउं उज्जयं तं पच्चक्खीहुओ महेसो इत्थीहच्चापावं हं न गिण्हेमि'ति वयंतो तक्कराओ असिं अवणेइत्था । 'कलंककलियाए पइरहियाए मम जीविएण किं ? तओ जइ एए जीविस्संति तया मे पाणा न अन्नहा', इअ निण्णयं नच्चा 'मम पक्खालणजलेण अभिसित्ता दो वि एए जीविस्संति' इअ भगवया संकरेण भणियं आयण्णिऊण तीए ऊसुगेण विवरीयत्तणेण संधियमत्थया तहेव य अभिसित्ता ते जीविया ।
अह हे दीव ! तीए अटुं मिहं कलहं कुणंताणं कास इमा गिहिणी ? - इअ जोगिणा पुढे तं रायकन्नं जंपिउं ऊसुगेण दीवब्भंतरट्ठिएण वेयालेण 'पइमुहस्स पत्ती' इअ असमंजसं भणियं समायण्णिऊण संजायकोवा विम्हरियनियनिण्णया सा 'रे पावदीव ! मा असच्चं वयाहि'त्ति बाढसरेण वएइ । रायकन्ना सइ' जंपिअ त्ति ढक्काए पहारं दावित्था । हे जोगिंद ! 'कास एसा पत्ती ? इअ दीवेण भणिए 'मित्तमुहस्स'त्ति जोगिणा कहिए 'कह' ति ? दीवो पुणो पुच्छेइ । 'विवाहावसरे खु दाहिणो करो दिज्जइ, सो उ कबंधगओ एव होज्ज'त्ति जोगिणा भणिए, 'एगसो एएण अहं जंपिया, तिण्णि वारा अवसीसंति, तेण विसेसओ मउणवई सा संठिआ ॥
एवं इह पढमा कहा कमंकेण
कहा समत्ता ॥
(अनुसन्धानमागामिन्यां
शाखायाम)
१. स्वेच्छाचारिण्या ॥ २. सकृत् ॥

Page Navigation
1 ... 87 88 89 90