Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 90
________________ गतिरोधकम् एकेन भौतिकविज्ञानशिक्षकेण स्वीयकक्ष्यायां विद्यार्थिनः पृष्टा - “भोः विद्यार्थिनः ! विचारयित्वोत्तरं ददतु - कस्मिंश्चिदपि याने गतिरोधकं (Brakes) किमर्थमुपयुज्यते?" विद्यार्थिनामुत्तराणि विविधान्यासन् - - वाहनावस्थानार्थम्। - वेगस्य न्यूनीकरणार्थम्। - सट्टाद् रक्षणार्थम्..... इत्यादि। किन्तु श्रेष्ठमुत्तरमिदमासीत् - - अस्मान् वाहनं वेगेन चालयितुं समर्थान् कर्तुम् !! शिक्षक इदमुत्तरं सर्वश्रेष्ठतया भावितवान्। अस्य कारणत्वेन स एवमुक्तवान् - क्षणं चिन्तयतु यद् भवतो वाहने गतिरोधकं नास्ति / ततो भवान् कियता वेगेन यानं चालयिष्यति? यद् वयं स्वीयं वाहनं सवेगं चालयितुं साहसं कुर्मः, तत्प्रवेगमितोऽपि वर्धयितुं समुत्सहामहे, गन्तव्यं स्थलं च यथासमयं यथेच्छं वा प्राप्नुमस्तत्र मुख्यं परिबलमस्ति गतिरोधकम् (Brakes) / एवं जीवनेऽपि, वयमस्माकं माता-पितरौ, गुरुजनान्, सुहृदः, धर्मगुरून्, अन्यानपि च हितचन्तकान् विविधप्रसङ्गेषु नः प्रगतिकृते, नो दिग्दर्शनकृते निर्णयग्रहणकाले वा नः पर्यनुयोजयतः अस्मत्कृते गतिरोधकानिव, सन्तापकानिव च चिन्तयामः, तेषां च पर्यनुयोगान् अस्मत्कार्येषु समारोधकानिव भावयामः। किन्तु स्मर्तव्यमत्र यत् तेषां तादृशप्रश्नकरणात् (नियतकालिक-गतिरोधकरणात्) एव वयमियती भुवं प्राप्ताः स्मोऽद्य / गतिरोधकायितेभ्यो हि तेभ्यो विना वयं कुत्रचित् पथभ्रष्टाः, दिङ्मूढाः, अपघातग्रस्ताः, स्खलनं प्राप्य पतिताः वा अभविष्यामः / अतः “जीवने विद्यमानान् समागतान् वा गतिरोधकान् सादरं सम्भावयामः, सविवेकं च तान् प्रयुज्महे" - इति॥

Loading...

Page Navigation
1 ... 88 89 90