Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
(५) 'दाणिणो किंपि अदेयं न सिया'
इह विक्कमाइच्चभूवइणो कहा कडेण लद्धकन्नं पि, विक्कमो चित्तजीविणो ।
दासी अवाइणिं तुट्ठो, 'किं अदिज्जं हि दाणिणो' ॥ उज्जइणीए नयरीए परदुहभंजणो परित्थीसहोयरो विक्कमाइच्चो नरवई होत्था । सो एगया रायवाडिगाए वच्चंतो एगं दूरदेसाओ आगयं दूअं पेक्खिऊण 'कत्तो तुं समागओ ? 'त्ति पुच्छित्था । 'कणगसारपुराओ हं समागओ' त्ति तेण वुत्ते 'तत्थ किं पि अच्छरियं तुमए दिटुं'ति निवेण भणिए सो कहेइ - देव ! सुणिज्जउ तहिं जं अब्भुयं । तत्थ कणगसुन्दरस्स रण्णो रमणीवृंदसिरोमणी तिलगसिरी सुआ अत्थि । अण्णया मायपियरेहिं विवाहटुं भणिया सा कहेइ - रत्तीए चउरो वारे जो मं बोल्लाविस्सइ सो मम सामी, अण्णह मम किंकरो भविस्सइ त्ति । तन्निण्णयवर्से सव्वहिं पहियं समायण्णिऊण बहवो राय-मंति-सेट्ठी-सत्थवाह-सेणावइपमुहाणं कुमारा तयटुं समागया । तं अजिणिऊण तीए घरम्मि ते मुंडयमुहा मलिणाणणा इत्थीवेसाहरणा पइदिणं पाणीणं वहेइरे – इअ अहं तहिं अब्भुयं पासित्था ।
इअ अब्भुयनिवेअगे तम्मि सक्कारपुव्वं विसज्जिय 'ताणं रायाइपुत्ताणं दुक्खं तीए य कुमारीए अहिमाणं निराकरिस्सं' ति विक्कमराया नियकिंकरं वेयालं देवं मणंसि किच्चा कणगसारपुरम्मि समागओ। तत्थ य जोगिवेसेण भमंतो राया रायदुवारम्मि समागंतूण ढक्काए पहारं कासी । अम्हाणं सामिणि जेउं को वि समागओ त्ति तहिं आगयाहिं तीए दासीहिं सो जोगी विलोइओ । कहियं च तस्स सरूवं नियसामिणीए । तीए आगारिओ सो वि अब्भंतरम्मि गंतूणं दीवग-रम्मम्मि गेहम्मि जोगिवेसेणेव आसणम्मि संठिओ । आसणसंठिआए सयलालंकारविराइयाए तीए कहं कहिउं उज्जओ होत्था । हे दीवग ! एसा पाहाणाओ वि अईव कक्कसा हुंकारं पि न देइ, तेण जइ तुं हुंकारं देसि, तइया किं चि कहाणगं वएमि । तया य दीवब्भंतरट्ठिएण वेयालदेवेण तहत्ति पडिवण्णे राया कहं कहिउं पउत्तो ।
तहा हि - कलासरगामनिवासी नारायणो नाम माहणो कमलानामनियगेहिणि आणेउं सत्तवारं ससुरघरम्मि गओ। परं सा केण वि कारणेण न आगच्छेज्जा । अह अट्ठमं वारं तं आणेउं केसवनाममित्तजुत्तेण गच्छंतेण पहम्मि मच्चुंजयनामम्मि तित्थम्मि महेसरस्स पुरओ भणित्था । हे देव ! एयम्मि समये जइ अहं नियप्पियं घेत्तूण आगच्छिस्सं तइया तव मत्थयकमलपूअं करिस्साम्मि । इअ भणिऊण सो नियभज्जं गिण्हिऊण तहिं देवकुलस्स पुरओ समेओ मित्तं वयासी - हे मित्त ! महादेवं पणमित्ता जाव आगच्छामि ताव भवया एत्थ च्चिय ठायव्वं 'ति वोत्तूणं महादेवमंदिरम्मि गंतूण करवालच्छिन्ननियसिरकमलेण महेसरस्स पूअं विहेऊण मयम्मि तम्मि तहिं चेव पडिए, विलंबं विलोइऊण देवकुलमज्झम्मि समागओ केसवो तं तहाविहं विलोइऊण चिंतेइ - 'जइ अहं एवं बालं घेत्तूणं गिहं गच्छामि, तइया अवस्सं इमीए लुद्धण एएणं मित्तदोहिणा पावेण नियमित्तो निहओ ति मम कलंको होहिइत्ति तम्मि वि तहेव पडिए
७९

Page Navigation
1 ... 86 87 88 89 90