Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 86
________________ दुण्णि सुवण्णदीणारा लद्धा । एवं दुण्हं रायकुमाराणं सुहासुहकम्मफलाणं निप्फलभावम्मि दिट्ठतं सोच्चा सया असुहकम्मनिवारणसमत्थम्मि धम्मम्मि तह य पवित्तायारम्मि पर्यट्टियव्वं । व दुहं रायकुमाराणं, कम्मं नच्चा सुहासुरं । कल्लाणकारणे धम्मे, जत्तं कुणेह सव्वया ॥ सुहासुहकम्मम्मि दुहं रायपुत्ताणं कहा समत्ता ॥ * — सच्चवेरग्गसंजुत्ता, रज्जंति ते न कत्थइ । गुरुसीसाणं दितो, णायव्वो इह बोहगो ॥ (३) सच्चवेरग्गग्मि गुरुसीसाणं कहा विसुद्धवेरग्गरंजियसीससहिओ एगो गुरू विहरमाणो अडवीमज्झम्मि समागओ । तया अग्गओ गच्छंतो गुरू भूमीए उवरिं पडियं रयणमणिमंडियं सुवण्णभूसणं दट्ठूणं वियारेइ - सीसो पच्छा आगच्छेइ, जइ सो एयं पासेज्जा तइया गहणाभिलासो अस्स होही, तओ इमं आभूसणं धूलीए ढक्केमि एवं चितिऊण तस्सुवरिं धूलि पक्खिवेइ । — तया सीसो वि तत्थ समागच्छंतो धूलि पक्खिवंतं तं पासिऊण पुच्छेइ - भंते ! धूलीपक्खेवणेण किं ढक्केसि ? । पुव्वं तु गुरू न वएइ, किंतु सीसस्स अईव निब्बंधेण तेण कहियं - मग्गम्मि कासइ भूसणं पडियं, तं पासित्ता तुम्ह मोहो न जायए तेण मए धूलिए एयं ढक्कियं । सीसो कहेइ - धूलीइ उवरिं धूलीपक्खेवणेण किं ? । एवं सोच्चा संजायच्छेरो गुरू वियारेइ । ममत्तो मम सीसो अहिवेरग्गवासियचित्तो अत्थि, जेण मम भूसणदिट्ठी अत्थि, अस्स उ भूसणाम्मि धूलीसरिसदिट्ठी होइ । महप्पाणो मणिम्मि लेडुम्मि य समचित्ता हुविरे । एवं वियारिऊण सो वि समचित्तो सव्वत्थ संजाओ । एवं अप्पकल्लाणकंखिरेहिं सव्वेहिं पोग्गलियवत्थूसुं समचित्तेहिं होयव्वं ॥ एसो नायगं गुरूसीसाणं, समभावेण भूसियं । नच्चा तुम्हे वि सव्वत्थ, समचित्ता हवेह भो ! ॥ सच्चवेरग्गम्मि गुरूसीसाणं कहा समत्ता ॥ * गुज्जरभासाकहाए ७७ - - गुज्जरभासाकहाए

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90