Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 85
________________ एवं सुताणं सव्वेसिं महादुक्खं संजायं । लहुमहिसीए मुहं नियपुत्तस्स अणिट्ठसवणेण नित्तेअं मिलाणं च जायं । रण्णा पुणो पुणो पुच्छिए वि 'नऽन्नहा भविस्सइ' त्ति रायजोइसिएण वृत्तं । दुहं कुमाराणं जम्मपत्तिगाओ सुरक्खियट्ठाणे रक्खिया । 'अणिट्ठागमणसवणे जत्तो न मोत्तव्वो' एवं वियारित्ता रण्णा लहुरायपुत्तो पढणट्टं सत्थाइकलागह च विउसवरस्स समप्पिओ । सो विणएण विज्जाओ गिण्हंतो धम्मसत्थाइं च भणंतो विउसवरसंसग्गेण धम्मपिओ सइ धम्माराहणपरो सयायारवंतो य संजाओ । जिट्ठभाया उ महाराओ हं भविस्सं ति गव्वेण तह दुज्जणमित्तसमागमेण 'गुणा दोसा य संसग्गेण हवंति इअ वक्कं सच्चवितो विव' सो मज्जपाणघरम्मि वारंगणागेहम्मिय विलसंतो दिणाई जावेइ । एवं एगवीसइमवरिसम्मि समागयाए जम्मट्ठमीए सव्वं नयरं महामहूसवपसंगे आणंदमग्गं संजायं । एयम्मि महूसम्म पवट्टमाणम्मि नरवई सहसा रुग्गो संजाओ । तेण संझाए पहुणो आरत्तियविहाणम्मि अपक्कलो जाओ । जिट्ठकुमारस्स गवेसणम्मि कए सो न लद्धो । सो य तइया विदेसाओ समागयनच्चणीए नट्टदंसणम्मि पसत्तो आसी । तओ लहुरायकुमारो आरत्तियकरणे आहविओ । सो अईव सिणेहभत्तिपुव्वयं पहुणो आरत्तियं विहेइ । एयम्मि जम्ममहम्मि पहुणो गुणगाणेण सव्वं रति नेसी । एगंतकामभोग-विलासाइपसत्तेण खीणपुण्णो पहायम्मि रायगेहम्मि समागच्छंतो पायखणेण पडिओ जिट्ठकुमारो पहुजम्ममहम्मि उच्छालियसुवण्णमुद्दाणं दुण्णि लहीअ । तम्मि चिय कालम्मि लहुरायकुमारो पहुजम्ममहूसवं संपुण्णं किच्चा रायपासायम्मि आगमणाय वच्वंतो खलंतपाओ सो तत्थ पडिओ । तइआ तहिं मालागारेण पुप्फकरंडगो पुव्वं ठविओ होत्था । तत्थ पुप्फाणं गुच्छमज्झम्मि एगा सूई तस्स कुमारस्स पायम्मि पविट्ठा, तओ सो पायपीलाबाहिओ कट्टेणं सूइं निक्कासिऊण सत्थो जाओ । पच्चूससमयम्मि सत्थत्तणं पत्तो नरवई दोण्णि कुमारे विग्घरहिए पासित्ता तं जोइसिअं आहविऊण जम्मकुंडलीए फलं विसमत्तणकारणं पुच्छित्था । रायनेमित्तिओ कहेइ - जम्मकुंडलीए निद्देसो फुडो अत्थि । परंतु एसो मणुअजम्मो कम्मभूमी अत्थी । पुव्वभवकयसुहासुहेण कम्मेण इह भवम्मि फलं भुंजिज्जइ, किंतु इह सत्तवसणाइपावपउत्तीइ सुहं कम्मं झिज्जइ, सद्धम्मकम्मुणा उदयं समागच्छंतं असुहकम्मं पि खयं पावेइ । जेण पुव्वभवासुहं कम्मं, झिज्जइ सुहकम्मुणा । एवं हि सुकयं कम्मं, झिज्जइ पावकम्मुणा ॥ अओ लहुकुमारस्स सूलीबद्धं असुहं कम्मं सद्धम्मकज्जेण अप्पाए सूइदुक्खवेयणाए ववगयं । जिट्ठबंधुणो चक्कवट्टिपयलाहरूवं सुहं कम्मं दुरायारपउत्तीए खीणं संजायं । जओ तेण अवसेससुकम्मेण ७६

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90