Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 83
________________ प्राकृतविभाग: पाइयविन्नाणकहा आ. विजयकस्तूरसूरीश्वराः (१) बुद्धिपहावम्मि मइसेहरमंतिस्स कहा बुद्धिपहावओ देवा, पयारिज्जंति धीमया । मइसेहरदिटुंतो, जाणियव्वो वरो इह ॥ दत्तपुरम्मि नरसिंहस्स रण्णो मंती मइसेहरो नाम आसी । एगया 'तुमए कियंतीओ कलाओ अब्भसिआओ संति' इअ रण्णा पुट्ठो मंतो कलाणं तिहत्तरं अब्भसिओ म्हि त्ति वयासी । 'का एसा कला अहिगा' इअ भूवेण भणिए 'समये दंसिस्सं' ति भणिऊण मंती गेहं गओ । अन्नया मंतिणा मज्जणं कुणंतीए पट्टमहिसीए हारं घेत्तूणं नियदासीए समप्पिओ । अह राया सम्म उवलक्खिऊणं 'मम एसो हारो भवया चोरिओ' त्ति मंतिं तज्जित्था । इमो हारो मम पुव्वयाणं - न उ देवपायाणं - इअ तेण वुत्ते राया अवोच - जइ इत्थं तइया कुबेरजक्खगेहपवेसरूवं दिव्वं कुणाहि । सो य जक्खो नियमंदिरपविढे असच्चवाई हणेइ, सच्चवाइं च पूएइ त्ति पसिद्धी । सइवो वि साहसं धरित्ता संझाए पउरजणसमक्खं जक्खगेहं पविठ्ठो । 'अयं असच्चवाई पावो मम गेहं पविट्ठो अत्थि' इअ कुद्धो जलणजालं वमंतो भूमि कंपावितो लोहमुग्गं च करम्मि वहंतो सक्खं जमो विव सो जक्खो पयडीहूओ। रे पाव ! असच्चवाइं तुमं अज्ज मोग्गरेण खंडसो कुणेमि त्ति वयणपरं तं मंती वयासी - हे जक्खराय ! पढमं आजम्मभवं मम एवं संसयं छिंदाहिं । तओ तयणु जहरुइं कुणेसु इअ तेण वुत्ते, 'वयाहि तं संसयं' ति जक्खेण भणिए सो कहित्था - तहा हि - फलवड्डिपुरम्मि धरण-करणनामाणं कुडुंबीणं पिउपुत्ताणं भज्जाओ मयाओ। अन्नाओ भज्जाओ विहेउकामा ते दुण्णि मणोरमं पुरं पत्थिआ । ते मग्गम्मि गच्छंता पुरओ गच्छंतीणं इत्थीणं पयाई पासित्था । ताओ इत्थीओ मायरपुत्तीओ होत्था । तहिं माया वामणा, तेण तीए पयाई लहूई, पुत्ती य पलंबिणी, तेण तीए पुत्तीए पयाइं महंताई । ताणं पयववत्थं विलोइऊण धरणो भणित्था - हे पुत्त ! जइ दइव्ववसाओ इमाओ इत्थीओ अम्हे अंगीकरिस्संति तइया महंतपया मम गेहिणी लहुपया य तुव त्ति ते ७४

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90