Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 68
________________ प्राकृतविभागः | प्राकृतद्व्याश्रयमहाकाव्यस्य संस्कृतानुसर्जनम् (संस्कृतपद्यानुवाद:) पं. नरेन्द्रचन्द्र-झा पञ्चमः सर्गः । सर्वस्मादपि कानन-कुञ्जकदम्बात् तु तत्र महमहितम् । विश्वस्मादपि पक्षात् धारानीपस्य सौरभ्यम् ॥१॥ गान्ति कुतो मयूराः कुतो पिकी रौति जम्बुफलमत्ता । वयं कुतो जीवाम: ?, पान्थैरित्थं समालपितम् ॥२॥ प्राच्यादिना समस्ते-नाऽनेन येन केन तेनाऽपि । निखिलदिशोऽपि मुखेन, महमहितो मालतीगन्धः ॥३॥ वातेन तेन वातं, कृत्वा किल येन निश्चितं पथिकैः । परिमुक्तो निःश्वासः, स्मृत्वा दयिताकलाकेलिम् ॥४॥ कामं मालतिलतया, तेन च पूर्वानिलेन पथिकानाम् । क्वाऽपि कुतोऽपि च कोऽपि, मोहः समजायताऽपूर्वः ॥५॥ विज्ञप्तमथो आरामिकेण पश्येम कं वनोद्देशम् । वल्लीभिरिमाभिरयं, बहुलदलाभिर्मनो हरति ॥६॥ कथयति वर्षालक्ष्मीरियमिदकं श्रीफलं वने ह्यस्मिन् । समयेऽस्मिन्नलिकिङ्किणि-नादं मदनातपत्राभम् ॥७॥ जम्बुतरोरिमकस्य, पश्य च दाडिमनगस्य सुफलानि । आभिः शुकीभिरेषु, कीरैश्च रम्यते हर्षात् ॥८॥ उद्यानेऽस्मिन् समये, प्रेक्षस्व स्फुटविकासिनं नीपम् । कुटजार्जुन-तापिच्छान्, फुल्लानेतांश्च निर्व्याजम् ॥९॥ शारदलता-वनेन, यूथी विपिनेन चाऽपि संफुल्लम् । कूष्माण्डीनां विपिनै-गहनैरेभिश्च बिम्बीनाम् ॥१०॥ ५९

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90