Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 69
________________ भू-भागमिणं तह नह-भागमिमं परिमलेण रुन्धन्तं । इदमिणमिणमो अ वणं कोआसइ केअईण उअ ॥११॥ उअ किं पि हु सुन्दरं पाउस-समयस्स से पयट्टस्स । सिं कुडयज्जुण-सज्जाण परिमलो इत्थ परिमिलिओ ॥१२॥ से चन्दणस्स तह मयनाभीए सिं च अगरु-कलिआण । कप्पूर-पारियाण य अहिअयरो मालई-गन्धो ॥१३॥ चिञ्चणिअ-तरूणेमाणेआण य कुसुम-दसणे हरिसो । कह वि न माइ इमस्सेअस्स य आराम-लोअस्स ॥१४॥ ताण ललिआण ठाणं तस्साणङ्गस्स लङ्गली-कुसुमं । एआओ एत्ताहे एत्तो अ न एत्थ को लेइ ॥१५॥ एअम्मि वणोद्देसे ईअम्मि तहा अयम्मि ऊसलइ । इणमिणमो एस फुडं सालो जूही सिलन्धं च ॥१६॥ कुडयं दलइ तमेअं एसा सा जूहिआ महमहेइ । एसो सो कन्दलिओ वेणु-कुडङ्गो वि पडिसाहं ॥१७॥ अह लीला-पोक्खरिणी अह नीरं वड्डवास-मुक्कं च । अह पवण-वेवमाणो नवो अ कलमङ्कुरुक्केरो ॥१८॥ ताविच्छो बहल-दलो अमू अमू कमलिणी अ गय-कमला । मत्तममुं भेग-कुलं अमूसु लीला-तलाईसु ॥१९॥ निचुलाण अयम्मि वणे इअम्मि तह सल्लई-निउञ्जम्मि । साल-वणम्मि अमुम्मि अ परिमल-बहलो वहइ पवणो ॥२०॥ तं तुं तुवं तुह तुमं आणेह नवाइँ नीव-कुसुमाइँ । भे तुब्भे तुम्होरहे तुम्हे तुज्झासणं देह ॥२१॥ तुम्हे तुज्झे ण्हायह अहिणव-कल्हार-पत्तिआणयणे । तं तुं तुमं तुवं तुह तुमे तुए संपयं भणिमो ॥२२॥ वो तुब्भे तुज्झोय्हे तुम्हे तुज्झे अ भे अ तुम्हे अ । भणिमो न किमिह बहाएह पल्लले दद्दुर-भएण ॥२३।। भे ते दि दे तइ तए तुमाइ तुमए तुमे तुमं तुमइ । किं नाणिज्जइ दुव्वा पउमावइ-देवि-पूयत्थं ॥२४॥ भे तुब्भेहि अ तुज्झेहि अ तह तुम्हेहिं तुलसिआ गिज्झा । उज्झेहिँ अ उम्हेहिँ अ तुम्हेहिं तह य उव्हेहिं ॥२५॥ .६०

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90