Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
प्राकृतविभागः
कलिकालसर्वज्ञश्रीहेमचळ्दाचार्यविरचितं प्राकृतव्याश्रयमहाकाव्यम्
पञ्चमः सर्गः। कम्हा जम्हा तम्हा वि वण-निउञ्जाउ तत्थ महमहिओ । काओ जाओ ताओ वि पक्खओ नीव-गन्धो तो ॥१॥ गायन्ति किणो मोरा कीस पिगी गाइ जम्बु-फल-मत्ता । कम्हा वयं जिआमो तत्थ पउत्थेहिँ इअ लविअं ॥२॥ इमिणा इमेण एएण एदिणा किण वि जेण तेण किर । सव्व-दिसाण मुहेणं महमहिओ मालई-गन्धो ॥३॥ वायं वाएण तिणा केणावि जिणा खु णेहि पहिएहि । परिमुक्को नीसासो भरिऊणं दइअ-रइ-केलि ॥४॥ मालइ-लयाइ णाए णेण य पुव्वाणिलेण पहिआण । कत्तो वि को वि कत्थ वि अहूव-पुव्वो हुओ मोहो ॥५॥ अह विन्नत्तं आरामिएण पेच्छसु इमं वणोद्देसं । वल्लीहि इमाहि इमो बहल-दलाहिं मणो हरइ ॥६॥ इमिआ पाउस-लच्छी कहइ अयं सिरिफलो वणे अस्सि । समए इमस्सिमलि-किङ्किणी-रवं काम-छत्तं व ॥७॥ उअ अस्स जम्बु-तरुणो इमस्स दाडिमि-दुमस्स य फलाई । एसु रमिज्जइ आहिं सुगीहि एहिं सुगेहिं च ॥८॥ इह उज्जाणे समए इमम्मि णं पिच्छ विहसियं नीवं । कुडयं च इमं णे अज्जुणे अ ताविच्छए अ इमे ॥९॥ लङ्गलि-वणेण णेणं फुल्लं जूही-वणेण य इमेण । कोहलि-वणेहिं णेहिं इमेहिं बिम्बी-वणेहिं च ॥१०॥
५८

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90