Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
(कार्यालये) नियामकः (कर्मचारिणं) भोः ! किमेवं निष्क्रिय उपविष्टोऽस्ति भवान् ? कर्मचारी अहं भवतो निर्देशं समाचरन्नस्मि । नियामकः मया तु भवते न किमपि निर्दिष्टम् । कर्मचारी अत एव निष्क्रियस्तिष्ठामि !!
कश्चन भारतीयो जनो जपानदेशं प्राप्तः । तत्रैकस्मिन् समारोहे स बहूनां जापानीयानां मध्ये भारतीयभाषया दीर्घामेकां हास्यकणिकां कथितवान् । तस्यैकेन भाषाद्वयज्ञेन मित्रेण हास्यकणिकाया अनुवादः स्तोकैरेव शब्दैर्जापानीयभाषया जनेभ्यः कथितः । ततो जना बहु हसितवन्तः । एतद् विलोक्य स भारतीयः स्वं मित्रं पृष्टवान् – भवान् मम हास्यकणिकाया अनुवादमियच्छीघ्रमेतावद्भिश्च स्तोकैः शब्दैः कथं कृतवान् ?
तेनोक्तं - अहो ! मया तेभ्यः कथितं यन्मे मित्रेण हास्यकणिका प्रस्तुताऽतो भवन्तः सर्वेऽपि हसन्तु – इति !'
lo

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90