Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
अत एव हि रसबोधेऽभिधा तथा लक्षणाऽपि नेशाते । एका रसावगमिका, जागर्ति व्यञ्जना वृत्तिः ॥५६॥ तत्तदकारणकारणनिकरो न रसं विधेयमुच्चिनुते । तत्र च यथोचितं स्याद्भावप्राधान्यतो भावः ॥५७॥ रसभावा नोचिततामञ्चन्तस्तदिव भासमानाः स्युः । तत एव रसाभासा भावाभासाश्च ते प्रोक्ताः ॥५८॥ शृङ्गाररसो द्विविधः, सम्भोगो विप्रलम्भ इति भेदात् । नानाविधोऽप्यभिन्नः, प्रथमस्त्वपरश्चतुर्भेदः ॥५९॥ ते पूर्वराग-गमन-प्रवास-करुणाभिधाश्च विज्ञेयाः । तत्तद्भेदविवेकस्तत्तद्ग्रन्थाद्विदाकार्यः ॥१०॥ शृङ्गारस्य नु शृङ्ग, कालीदासेन साधितं काव्ये । शाकुन्तले तथा जयदेवेन च गीतगोविन्दे ॥६१॥ भोजनमृते बुभुक्षा, स्वादं न ददाति मिष्टमपि तद्वत् । तद्वद्विरहेण विना, शृङ्गारो रुचिरतां नैति ॥६२॥ विविध काव्ये कीर्णो, विलोक्यते विप्रलम्भ उदिन्नः । स तु पुनर्मेघदूते, सर्वाङ्गविकासमुपपलः ॥३॥ हास्यरसो न प्राचां, प्रायः संवीक्ष्यते परिस्थूरः । आधुनिकैर्विविधकलाकलापपूर्णः कृतो भाति ॥६४॥ दुःखदवानलदग्धा, विदग्धतामधिगता यदा सत्त्वाः । तत्रौषधमिव हास्यं, रसमुपचारं प्रयुञ्जन्ते ॥६५॥ नाट्ये बहुशो हास्यं, विदूषकवचोविलासतो भवति । हास्यं मधुरमपि परं, प्रायेण व्यथयति व्यर्थम् ॥६६॥ करुणरसोद्वभावो, मनःप्रविष्टश्चिरं स्थितिं कुरुते । करुणान्तकचरितानामिह जगति विदितचरं वृत्तम् ॥६७॥ करुणरसोच्चविलासं, यद्यभिलषसीक्षितुं प्रवरभासम् । उत्तररामचरित्रं, भवभूतिरचितमवेक्षस्व ॥६८॥ करुणे भवेत् करुणविप्रलम्भभिन्नत्वमत्र रसशास्त्रे । करुणे शोकः स्थायी, भवति पस्मिन् रतिः स्थायी ॥६९॥ वीरश्चतुष्प्रकारो, दान-दया-युद्ध-धर्मभेदैः स्यात् । दाने वीरः कर्णो, मेघरथोऽभूद्दयावीरः ॥७०॥
१४

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90