Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
जन्मजरामरणैस्त्वं, जुगुप्सितैः सर्वदाऽसि बीभत्सः । हलं मीढं त्वयका, बीभत्सं पुद्गलं सकलम् ॥१०१॥ यदपि न शान्तस्तदपि च, शुद्धः शान्तस्त्वमेव नाऽन्योऽस्ति । समभावं निजरूपं, विभाव्य वितरानिशं प्रशमम् ॥१०२॥ वात्सल्येऽथ च भक्तौ, रतिरेव भवेत् परात्परं बीजम् । तेन तयोर्न हि भेदः, पृथक् तथाऽन्यत्र च ज्ञेयम् ॥१०३॥ वाक्यं कायः काव्ये, रसभावादिः पुनर्भवेदात्मा । शौर्यादिसमाश्च गुणा, दोषाः काणत्वसंप्रख्याः ॥१०४॥ रीतिः संस्थानसमाउलङ्काराः कनकभूषणैः सदृशाः । यत्राऽन्योऽन्यं सङ्गतिमङ्गन्त्येते परं तदिदम् ॥१०५॥ तरतमभावः काव्ये, समीक्ष्यते यः स एतदायत्तः । महतामपि हि कवीनां, तरतमभावो भवति काव्ये ॥१०६॥ एवञ्च रसविमर्शों, विधविधभङ्ग्या विवेकिना कार्यः । येन रसो वै सैतद्, वचनमिह भवेद् यथारूपम् ॥१०७॥ आत्मनि यस्य रसः स्यात्, सैव रसं रसितुमीश्वरो नाऽन्यः । षण्ढः किं कामिन्या हावाद्यैः पौरुषं स्वदते ? ॥१०८॥ अन्धो न दीपदर्पणकोटाकोट्याऽपि दर्शनं कुरुते । सङ्गीतकमतिमधुरं, निन्दति बधिरः श्रवणविकलः ॥१०९॥ एवं रसमनुभवितुं, रसप्रवाहं स्वमानसे धरता । रसिकानामिह सरसं, सममरसं नीरसानां तु ॥१०॥ काव्यं विशेषयन्त्यपि, रसं पुनः पोषयन्ति परमार्थम् । ओजः-प्रसाद-माधुर्याभिख्यास्ते स्युर्गुणाः काव्ये ॥१११॥ विस्तृतमन्तः कुरुते, दीप्तिं तनुते समस्तरूपेण । ओजः क्रमशो वीरे, बीभत्से रौद्रके स्फुरति ॥११२॥ औद्धत्यवती रचना, समासबहुला कठोरवर्णपरा । ओजो व्यनक्ति वृत्तं, विशेषतो दीर्घगुरुवर्णम् ॥११३॥ शीघ्रं व्याप्नोति मनः, परितो वह्निर्यथेन्धनं शुष्कम् । राजति गुणः प्रसादः, कम्रः सर्वत्र रसकृतिषु ॥१४॥ व्यक्तो गुणः प्रसादः, भवति स्पष्टार्थरचनया स्पष्टम् । नहि बाध्यते गुणोऽयं, क्वचनाऽपि नियोजितः काव्ये ॥११५॥
१७

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90