Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सुचेता (प्रविश्य) सत्यं, अयि गर्वोन्मत्त विजेतः ! तं वृद्धं, दरिद्रमहिंसकं कलाकारं शीघ्रं मारय,
येन ते विजयस्याऽपूर्णत्वं पूर्णतां गच्छेत् । प्रतिहारी अये गविते ! का त्वम् ? मगधनरेशेन कलिङ्गजेत्रा अशोकेन सहेदृशस्य व्यवहारस्य फलं
जानासि ? सुचेता मूर्खराजस्य मूर्खचाटुकार ! कं त्वं कलिङ्गजेतारं कथयसि ? राजा सन् अपि यो न जानाति
यत् खड्गेन प्रदेशा जिता भवन्ति, न खलु हृदयानि । सर्वेषां धिक्कारपात्रमेनं नरराक्षसं त्वं
विजेतारं कथयसि ? अशोकः काऽसि त्वं भगिनि!? मय्यकारणक्रोधस्य किमपि कारणम् ? रात्रिसमये इत्थं निरङ्कुशतया
विचरणं तव कुलस्य कृते शोभास्पदं किम् ? तव पिता वा पतिः कोऽपि त्वां नाऽवरुद्धवान् ? सुचेता कलिङ्गविजेतः सम्राट् ! पिता पतिश्च तव विजयकपाले आहुतिं गतौ । विजयोन्मत्तानां
निरङ्कुशानां तव सैनिकपशून् समाश्रितानां नगरवासिनां कुलगौरवाणि कुतः ? अशोकः भगिनि ! त्वं तव मर्यादामुल्लङ्घसे । सुचेता अयि मर्यादापालक सम्राट् ! ज्ञातुमिच्छामि तावत् - किं मगधे दुर्भिक्ष आपतितः ? प्रतिहारी
सम्राजं प्रतीदृशोऽविचारितः प्रश्नः ? मगधभूमिस्तु सस्यश्यामला विद्यते । धान्यानां तु
कोशाः सम्भृता अस्मत्समीपे । सुचेता तर्हि तु धनकोशा रिक्ताः स्युः । अशोकः भगिनि ! मगधस्य वित्तकोशास्तु यक्षराजकुबेरस्य धनागारवदक्षयाः सन्ति । सुचेता अहो ! तर्हि तु धनवान् भिक्षुकस्त्वम् । प्रतिहारी अज्ञे नगरवासिनि ! यथा यथाऽहं तव मानं रक्षामि तथा तथा तव प्रलापो वर्धते । किं नाम
तव ? सुचेता इमं नश्वरदेहं जनाः सुचेता इति नाम्ना जानन्ति । अशोकः सुचेते ! तव चेतना लुप्ता खलु ? त्वं मगधसम्राजं भिक्षुकं कथयसि ? प्रतिहारी सम्भवतः कलिङ्गे सर्वे भिक्षुका एव निवसन्ति ! सुचेता नृपस्य चाटुकार ! भिक्षुकः किमर्थं भिक्षां याचते ? प्रतिहारी स्वनिहिं कर्तुम् । उदरपूर्त्यर्थम् । सुचेता याचकः स्व-आवश्यकताः सन्तोष्टुं भिक्षां याचते । अशक्तवात् स लुण्ठनं कर्तुं न शक्नोति ।

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90