Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
गृहप्रापणे भृशं विलम्बो जात आसीत् । मस्तिष्कं तु कोपादुष्णं जायमानमासीत् । मया ममाऽरुचिर्न शब्दैरपि तु मौनेन व्यक्तीकृता । तूष्णीमेव मया सर्वोऽपि नित्यक्रमः पूर्णीकृतः ।
शयनकाले गुरुजनानां चरणयोर्वन्दनं कृत्वैव शयितव्यमिति हि मे नियम आसीत् । नियमस्तु पालितो मया, परं मौनेनैव ।
पिताऽपृच्छत् – “किं रे ! अमर्षिता वा ?' 'नैव पितः !'। 'तर्युपविशाऽत्र भोः!' । उपविष्टाऽहं, किन्तु विरोधभावेन । ततः पित्रा पृष्टं – 'दत्तानि किल रूप्यकाणि ?' 'आम् पितः !' । 'सुष्ठ कृतं भोः !' । ततः स तूष्णीमभवत् । कञ्चित् कालं शान्तिः प्रसृता । प्रान्ते मयाऽमर्षेणोक्तं - 'भवानेव मां रात्रौ बहिर्गमने निषेधति, तद्वंद्य किमर्थं तूर्णमेव प्रेषिता?' 'तस्य लिपिकारस्य गणनायामद्यैव सर्वं सुस्थं स्यादित्यर्थम्' । "किमहं श्वः प्रातरेव तस्मै तद् धनं नाऽदास्यं ननु ?' मम पिता क्षणं यावन्मां निरीक्षितवान्, ततो मे मस्तके हस्तं परामृशन् कथितवान् -
'प्रियपुत्रि ! धनं तु त्वमदास्य एव... किन्तु निद्राम् ? कस्यचन निर्धनस्य लिपिकारस्य कार्यालयस्थगनसमये धनगणना यदि सम्यग् न जायते तदाऽऽरात्रि निद्रा नाऽऽयाति... । तस्यैकरात्रेनिंद्रां तु तस्मै त्वं कथमदास्यः ? कथय ननु !'
अहं किमपि वक्तुं सर्वथाऽसमर्था जाता... आजीवनं च प्रसङ्गमेनं विस्मर्तुमपि... ।
(सौजन्यम् : विश्वविहारः
अगस्त-२०१६)

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90