Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
तत्पश्चात्, आगन्तुकलामो मठे उषित्वा, तत्र स्थितानां लामानां दिनचर्यां पश्यति स्म । किन्तु तस्य ध्यानं रेम्पुचं प्रत्यासीत् । तत्र स्थिता लामा ध्यानं कर्तुमुपाविशन्, किन्तु रेम्पुचः कदाऽपि न उपाविशत् । मठे भगवतो बुद्धस्यैका प्रतिमाऽऽसीत् । सर्वे लामास्तस्या वन्दनं, पूजनं चाऽकुर्वन् । मठे सर्वे मिलित्वा यद्यपि ध्यानस्य, धर्मस्य च प्रवृत्तिं न कुर्वन्ति स्म, किन्तु सर्वां क्रियां प्रसन्नतया कुर्वन्ति स्म । तेषां चाऽसामान्यां प्रवृत्तिमागन्तुकलामः पूर्वं कदाऽपि न दृष्टवानाऽऽसीत् ।
क्वचित् कतिपये लामा रेम्पुचं मिलित्वा प्रश्नान् कुर्वन्ति स्म, पश्चात् च क्रियायां युज्यन्ते स्म। परं रेम्पुच आगन्तुकलाममाहूय ध्यानस्य विषये मार्गदर्शनं न कदाऽपि करोति स्म । तत आगन्तुकलामोऽमुह्यत् - यद् – “अब मम गुरुर्मां प्रेषयित्वा क्षतिं कृतवान्" इति ।
एकस्मिन् दिने स रेम्पुचस्य समीपमगच्छत्, विनयं कृत्वाऽकथयत् च - "यदि मह्यमनुमतिमर्पयेत् तर्खहं भवन्तं पृच्छेयम्" । रेम्पुचोऽनुमतिमार्पयत् ।
आगन्तुकलामास्तं पृष्टवान् - "भवन्तो मां ध्यानस्याऽन्तिमचरणस्य विषये कदा कथयिष्यन्ति ? अहमत्र यत्प्रभृत्यागच्छं तत्प्रभृति ध्यानस्य विषये किमपि न ज्ञातं श्रुतं वा मया । ध्यानस्य विषये किमहं नाऽोऽस्मि ?" ।
रेम्पुचो हसित्वाऽकथयत् - "तर्हि भवानत्रोषित्वा किं पश्यति स्म ? । अत्र सर्वे जना ध्याने एव वर्तन्ते । ध्याने उपाविष्टं मां किं भवान् कदाऽपि पश्यति ?"
आगन्तुकलामोऽकथयत् - "न" ।
"किन्त्वहं सर्वकालं ध्याने एव वर्ते । अत्र च स्थिता लामा अपि ध्याने वर्तन्ते । ध्यातुं क्वचित् तानहं बोधयामि, पश्चात् स्वस्य कार्ये सर्वे युज्यन्ते" ।
रेम्पुचस्योत्तरं श्रुत्वाऽऽगन्तुकलाम आश्चर्यमन्वभवत्, अकथयच्च - "मया भवतो वचनं नाऽवबुद्धं, ततोऽल्पस्पष्टतां कर्तुं भवते विज्ञपयामि" ।
रेम्पुचो भावेन तं प्रति दृष्टवानकथयच्च - "भवतो गुरुरिमां प्रक्रियामवबोद्धं भवन्तमत्र प्रेषितवानस्ति । ध्यानं जीवनाद् भिन्न नाऽस्ति, किन्तु जीवनमेवाऽस्ति । ततो यामपि प्रवृत्तिं वयं कुर्याम तस्यां प्रवृत्यामेवैकाग्रीभूय कार्यं कर्तव्यं, तदेव च ध्यानं कथ्यते । सर्वामपि प्रवृत्तिं कुर्वाणा सर्वेऽत्र केवलं साक्षिभावेनैव वर्तन्ते । ततो वयं सर्वे मिलित्वा कदाऽपि ध्यातुं न उपाविशाम । ये लामाः साक्षिभावेन न वर्तन्ते ते ध्यातुमुपाविशेयुः । साक्षिभावादन्यद् ध्यानं किमपि नाऽस्ति । मठे यत् किमपि भवेत् सर्वे वयं तद् - राग, द्वेषं च विना केवलं पश्येम । तदाऽस्मान् किमपि न स्पृशेत् । ईदृशे ध्याने वर्तमानानां नो मठस्य व्यवहारोऽपि प्रवर्तते । सर्वेषां मध्ये वसन्तो वयं सर्वतोऽलिप्ता भवामः ।"

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90